SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २६० ॥ www.kobatirth.org तोत्र तत् ॥ श्राद्यादस्कृतमप्युच्चै - दैति जन्मार्जितं तमः ॥ ५९ ॥ षष्टाष्टमादितपसा । प्राप्यते फलमुत्तमं । ततोऽत्र कार्यं तच्चैव । विशेषात्सर्वकामदं ||६|| अष्टाह्निकायास्तपसो । लपि विकर्मनिः ॥ स्वर्गापवर्गयोः सौख्यं । लभ्यतेऽत्रांगिनिः क्षणात् ॥ ६१ ॥ हिरण्यहरकोऽप्यत्र । चैत्रराकोपवासतः ॥ शुइत्यंशुकहत्तछत् । सप्ता चाम्बैः सुवासनः ॥ ६२ ॥ रनस्तेय ददद्दान-ममानोद्यत्सुवासनः ॥ अत्र कार्त्तिकसप्ताह - तपसा शुद्ध्यति स्फुटं ॥ ६३ ॥ रूप्य कांस्यकताम्रायः - पित्तलादानपाप्मनः ॥ सप्ताहः परमार्थाख्य- तपसा मुच्यते पृथक् ॥ ॥ ६४ ॥ मुक्ताविडुमहर्त्ता य- स्त्रिसंध्यं जिनपूजकः ॥ श्राचाम्लांतर निःस्नेह-नोज्यान्मुच्येत पक्षतः || ६५ ॥ धान्यहर्त्ता जलस्तेयी । पात्रदानेन शुद्ध्यति ॥ यथार्थितमहादाना - न्मुच्यते रसहारकः ॥ ६६ ॥ वस्त्राभरणहर्त्ता यः । कर्त्तात्र जिनपूजनं ॥ जवारस स्वकमुहर्त्ता । गर्त्तादिव सुवासनः || ६७ || गुरुदेवार्थचौरोऽत्र । व्यर्थयत्यर्चयन जिनं ॥ वृजिनं स्वस्य सङ्ख्यान-पात्रदानपरायणः ॥ ६८ ॥ कुमारिकां प्रत्रजितां । पतितां सधवाधवे ॥ गुरूणामपि यो द्वारा-नगम्यां चापि गछति ॥ ६० ॥ स तत्पापं जिनध्यानादत्र संरुधमानसः ॥ परमास For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥ २६० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy