________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
॥ २५६ ॥
www.kobatirth.org
मुनयः पुंरीकाद्या । व्रतिन्यः सुंदरीमुखाः ॥ तमारुरुहुरुत्तुंगं । सोपानमिव सः ॥ ॥ १८ ॥ श्रीप्रभुः समवासार्थी - शत्रौ राजादनीतले || विशेषात्पावयन्तु च्चै - हतं तीर्थमिवतीकृत् ॥ १७ ॥ अथासनप्रकंपेन । सुराः प्रातरुपेत्य च ॥ चक्रुः समवसरणं । शरणं नव॥ २० ॥ पौरुषीं च जगवान् । विदधे धर्मदेशनां ॥ ततः श्रीपुंकरीकोऽपि । विभुपादानस्थितः ॥ २१ ॥ तीर्थे जिने गुरौ नक्ति-धर्मशास्त्ररुचिः कृपा || पात्रदानं प्रियं वाक्यं । विवेकोऽस्तित्वलक्षणं ॥ २२ ॥ श्रार्यदेशो मनुष्यत्वं । दीर्घायुरुत्तमं कुलं ॥ न्यायार्जितानि वित्तानि । हेतुः पुण्यार्जने नृणां ॥ २३ ॥ लज्जा दुः कृतसंप्रवृत्तहृदये धर्मागमार्थश्रुतिः । कृत्याकृत्यविचारणा प्रणयिनी बुद्धिर्गुरोः सेवना । जीतिर्दुर्यशसः कृताघविगमे वांबा सुधर्मे रतिर्मानुष्ये किल सत्यपि स्फुरति हि श्री आर्यदेशे नृशं ॥ २४ ॥ धर्मार्थकाममोक्षाख्य-पुरुषार्थचतुष्टयी ॥ साध्यते येन तं मर्त्य - नवं कः स्तोतुमीश्वरः ॥ २५ ॥ सन्न्यायमा
चिताप संप-दानेश्वरस्यैव गृहे कृतार्था || प्यार्यदेशाधिगता विवेको -ज्ज्वले कुले मानुषता प्रशस्या || १६ || स्वायुः कृणमपि प्रमादतों । ये वृया न गमयंति सोद्यमाः ॥ ध
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
॥ २५६ ॥