________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
शत्रुजय
मादा
॥२५॥
र्मकर्मणि चिरंतनायुष-स्ते नवंतु भुवि सध्वेिकिनः ॥ २७ ॥ कासश्वासग्रहण्यर्श-रक्तपि- तज्वरादिन्तिः॥ नित्यं रोगैर्य आक्रांत-स्तस्य पुण्यार्जनं कुतः ॥ २०॥ प्रायः सत्त्वं न दैन्याय । शौर्य नान्निन्नवाय च ॥ नद्यमत्वं न दौःस्थ्याय । कलं पापाय नोज्ज्वलं ॥ देशनांते प्रनुः प्राह । पुमरीकं गणेश्वरं ॥ शत्रुजयः पर्वतोऽयं । तीर्थराट् निवृत्तेर्गृहं ॥३०॥ प्राणिनिय समारूढ़-लोकानमपि दुर्लनं । अप्याप्यते स तीर्थेशः। शाश्वतोऽयं गिरिर्वरः ॥३१॥ अनादितीर्थमेतहि-समस्तीर्थकृतोऽत्र च ॥ अनंता मुनयश्चापि । क्षिप्त्वा स्वकर्मसंचयं ।। ॥ ३२॥ ये चात्र परिणः संति । क्षुशश्चान्येऽपि जंतवः ॥ हिंसका अपि सेत्स्यति । तेनवैस्त्रिनिरुत्तमाः॥३३॥ अन्नव्याः पापिनो जीवा । नामं पश्यंति पर्वतं । लन्यते चापि राज्यादि । नेदं तीर्थ हि लच्यते ॥ ३४ ॥ मुक्तेषु तीर्थनाथेषु । गते ज्ञाने महीतले ॥ लोकानां तारकः सोऽयू । श्रवणात्कीर्तनादपि ॥ ३५ ॥ मुखमाख्येऽपि समये । गते ज्ञानेऽपि के वले ॥ धर्मे विसंस्थुले जाते । तीर्थमेतऊगाइतं ॥ ३६॥ जिनेष्वहं यथा मुख्यः । सुमेरुः पर्वतेष्वपि ॥ दीपेष्विवायं जंब्याख्य-स्तीर्थ तीर्थेष्वदस्तथा ॥३७॥ आजन्मांतरिमं तीर्थ ।
॥२७॥
For Private And Personal use only