________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा
झाजय जात-संतानहरिचंदनैः ॥ लवंगलवलीचून -चंपकाशोकशोनितं ॥ ६ ॥ नालिकेरीनागवल्ली-
1 क्रमुकीकदलीधनैः ॥ सल्लकीशाल्मलीशाल-मुखैर्वृतर्विराजितं ॥ ७ ॥ सर्वपर्वतनाथत्वा-च॥२५॥ मरीपुत्रचामरैः॥ वीज्यमानं जिनागार-चत्रौचकलशावृतं ॥ ॥सहस्रशिखरैस्तुंगै-रावइमु
कुटं स्फुटं ॥ विचित्रमणिरत्नांशु-जातकर्बुरितांबरं ॥ए । हदिनीह्रदकुंमौघ-दीर्घिकादीर्घकारिणी ॥ समुहंतं सबोनां । द्यां दसतं पयोरुहैः ॥ १० ॥ कल्पवृक्षघनचाया-निषस्मातिः सह प्रियैः । किन्नरी निर्गीयमान-जगदीशगुणावली ॥ ११ ॥ दर्शनेनापि विश्वस्य । पुनानं स्पर्शनादपि ॥ हरंतं पापसंघातं । नेत्रस्यैकं रसांजनं ॥१२ ।। अनेकसिगंधर्व-विद्याधरनरवजैः ॥ सुरासुरादिसिंहाथैः । सेव्यमानं मुमुक्षुतिः ॥ १३ ॥ अनंतसिइसंस्थान-मनंतसुखदायकं ॥ अनंतनवपाथोधि-मध्यहीपमिवांगिनां ॥ १५ ॥ ज्ञात्रिंशतासहस्रैश्च । ग्रामलदैविनूषितं ॥ निरंतरपयोराशि-रत्नैरावइमेखलं ॥ १५॥ गयाऽमैश्वत्रनिन-मध्याह्नेऽपि गतात ॥ सौराष्ट्रगीतऊंकारैः । प्रीतामरनरोरगं ॥ १६ ।। पंचाशयोजनं मूले । शिखरे दशयोजनं ॥ तमष्टयोजनोत्सेध-मारुरोद गिरि प्रभुः ।। १७ ।
म gavit
५
॥
For Private And Personal use only