________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassaga
Gyanmandie
मादा
जय इत्याचार्यश्रीधनेश्वरसूरिविरचित महातीर्यश्रीशत्रुजयमाहात्म्ये नरतबाहुबलिसंग्राम
वर्णनो नाम चतुर्व समाः ॥ श्रीरस्तु.॥ ।२५॥
॥ अथ पंचमः सर्गः प्रारन्यते ॥ किं तवर्णचतुष्टयेन वनजं वर्गस्विनिर्जूषणं । आद्यैकेन मही ध्येन विहगो मध्ये ध्ये प्राणदः ॥ यस्ते गोत्रतरंगचारिमखिलं प्रांते च संप्रेषणं । ये जानंति विचकृणाः वितितले तेषामदं किंकरः ॥ १ ॥ श्रीशत्रुजयशकवारणलवो मुक्तामणिः सचूियः । श्रेणिः पुण्यननोमणिः शुजयशोवेणिस्त्रिलोकीगुरुः ॥ श्रीमन्नानिनरेंड्वंशजमणिः श्रीमान् युगादिप्रभु-दें.
यात्सौख्यमखंमितं कुवलयोद्बोधैकदोषामणिः ॥ २॥ वाह्यारिजयवत्तस्य । श्रुण्वांतररिपोज२. यं ॥ चक्रिणस्तीर्थसंसिदि-मपि वासव सांप्रतं ॥ ३ ॥ स्तश्च वृषनः स्वामी । युतोऽतिशय-
नानुन्निः॥सेव्यमानस्त्रिजगतां । लोकैः कोकैरियांशुमान् ॥ ४ ॥ पावयन वसुधां नव्य-कमलोल्लासकृत्प्रभुः ॥ शत्रुजयं गिम्पितिं । पूर्वाचलमिवागमत् ॥ ५ ॥ ॥ कपडुमपारि
॥॥
For Private And Personal use only