________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२५॥
www.kobatirth.org
शसा । सर्वैर्भूपैर्जनैर्मुदा ॥ पूजितो जरतश्रक्री । ववले स्वपुरं प्रति ॥ ४५ ॥ नरतोऽथ पुनर्वाहु-बलेः पादौ प्रणम्य च ॥ पुरीमयोध्यामगमत् । सत्सव विराजितां ॥ ४६ ॥ तत्र श्रीजरताधीशः । सुरासुरनरव्रजैः ॥ संसेवितः सुखागारं । पितेव पालयत्प्रजाः || ४७ ॥
इतः श्रीबदलीनाथः । सर्वसावद्यवर्जकः ॥ सर्वसत्वहितः क्षेमं । धर्मध्यानं समासदत् ॥ ४८ ॥ ध्यानाधिरूढः किमु रत्नमूर्त्तिः । किं वा धरोत्कीर्ण नतावतीर्णः ॥ विहायसो बाहु बलिर्मुनीं—तर्कि देवैरिति निश्चलांगः ॥ ४७ ॥ नाशावंश निषक्तदृष्टिरमलज्योतिर्जिनं चिंतयन् । निष्कंपः सुरशैलवत् परिहृतैस्तारामचारैरनात् ॥ श्राजानु प्रतिलं बिबाहुयुगलः संरुसर्वास्रवः । श्रीमान् बाहुबलिः स्थितो मुनिपतिः संगुप्तचित्तानिलः ॥ ५० ॥ सर्वर्त्तुजैर्दोपचयैरडुष्टो । गिरींश्वद्वाहुबलिर्बनासे || शीतातपोंजो निरलिप्तमूर्त्ति - र्देषानुरागैरिव योगिना - थः ॥ ५१ ॥ परस्परं मत्सरिणोऽपि जीवाः । सहोदरानास्तमनुश्रयंति ॥ तस्योत्तमांगेऽपि च कूर्चदेशे । चक्रुर्भुजादौ च खगाः कुलायान् ॥ ५२ ॥ उद्वेष्टितः कर्मलता निरुच्चै - रावेष्टितोऽरण्यता निरानात् ॥ मुनीश्वरः स्वर्णगिरिर्घनौधै-रिवाधिकज्योतिरलब्धमध्यः ॥ ५३ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥२५१॥