________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
२५णा
www.kobatirth.org
स्वामिपादानां । प्रतिमां नमतिस्म सः ॥ ३४ ॥ मान्यः स्पृशतु तातांही । इत्यत्राकारयन्नृपः ॥ धर्मचक्रमिदं चक्रिन् । सप्रासादं महोन्नतं || ३ || महद्दाप्यमहद्वापि । धर्मकृत्यं सुधीरः ॥ प्रारब्धमविसंबेन । कुर्यात्सर्वं प्रयत्नतः ॥ ३६ ॥ विस्ताराय विलंबो न । कार्यों घर्मस्य कर्मणि ॥ जिनं बाहुबली रात्रिं । व्यतिक्रम्य तु नानमत् ॥ ३७ ॥
श्रुत्वेति चक्रीतन्नत्वा । पुरे तक्षशिलानिधे ॥ तं सोमयशसं नूपै - रन्यषेचयडुत्सवैः ॥ ३८ ॥ तदादिसोमवंशोऽनू - बाखाशतसमन्वितः ॥ तत्तत्पुरुषरत्नाना - मेकमुत्पत्तिकारणं ॥ ॥ ३७ ॥ चतुर्विंशति सहस्रा । रूपवत्यः कुलोनवाः ॥ श्रीसोमयशसोऽनूवन् । सुव्रतायाः सुयोषितः ||४|| सप्तति सहस्राणि । जगद्विख्यातविक्रमाः || श्रेयांसप्रमुखाः पुत्राः । पवित्रास्तस्य जरेि ॥ ४१ ॥ द्वात्रिंशद्ग्रामलकाणि । पत्तनानां शतं तथा ॥ पुराणि त्रिशती सोम-यशाः पाति नरेश्वरः ॥ ४२ ॥ चतुश्चत्वारिंशल्लका । रथा लक्षं च दंतिनां ॥ हयानां च पंचत्रिंश-लाः सूर्यहयोपमाः ॥ ४३ ॥ सपादकोटिसंख्याताः । पत्तयोऽपि च विश्रुताः ॥ शतानि सप्त नूपाला - स्तस्याज्ञाधारिणोऽभवन् ॥ ४४ ॥ रामं ॥ तत्र श्रीसोमय
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥२एणा