________________
Shn Mahavir Jain Aradhana Kendra
शंजय
॥२४
www.kobatirth.org
॥ २३ ॥ तत्रोद्याने सहस्रारं । विचित्रमणिकल्पितं ॥ सप्रासादं धर्मचक्रं । नत्वा सोमयशा गौ ॥ २४ ॥ पुरा श्रीवृपः स्वामी । ब्रद्मस्थो विहरन् महीं ॥ रजन्यां समवासार्थी -दच वित्रस्तकल्मषः || २५ || अहं प्रातः सर्वनृपैः । सर्वलोकैः समन्वितः ॥ मदनिरुत्सवेस्तातं । नमस्याम्यधुना न तु ॥ २६ ॥ इति प्रतिज्ञाकलितो । यावद्वाहुवलिर्नृपः ॥ मंचानहालकान् दांस्तथा त्रिकचतुष्पथान् ॥ २७ ॥ कर्पूरचंदनासेक - कस्तूरी मंमलां कितान् ॥ पुष्पमालावस्त्रमाला - रत्नमाला निरावृतान् ॥ २८ ॥ विधाय सपरीवारः । सर्वलोकसमृद्धिभिः ॥ त्रागात्स पवित्रांगः ॥ प्रातस्तातनुतिस्मृतिः ॥ २७ ॥ विनिर्विशेषकं ॥ तावद्दिसूर्य व्योमेव । निःपुत्रमिव सत्कुलं । निर्जीवमिव देहं च । विना तातेन काननं ॥ ३० ॥ दृष्ट्वा मनसि संक्रांत- दुःखकोलकपीतिः ॥ रुरोदोचै रोदयश्च । नूरुहानपि पार्श्वगान् ॥ ३१ ॥
|| विलंबकारि घिग्मां । धिग्मां धर्मविघातिनं ॥ नावंदिषि निशायां यत् । तातपादपयोरुहं ॥ ३२ ॥ सत्यं त्वं वीतरागोऽसि । जगवन् भुवि नापरः । यतः पुत्रेष्वपि मनाक् । रागवान्नासि निर्ममः ॥ ३३ ॥ इत्यारटन मंत्रिमुख्यै- बोधितो बहलीपतिः । भूमिस्थ
३२
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
॥२४॥