________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥२४॥
इहैव दग्ध्वा घातीनि । कर्माणि ध्यानवह्निना ॥ अवाप्तकेवलझानो । यास्यामि स्वामि- मादा - संसदि ॥ १५ ॥ मनस्वी चिंतयन्नेवं । प्रलंबितभुजक्ष्यः ॥ कायोत्सर्गेण तत्रैव । तस्थौ बाहुबलिव्रती ॥ १५ ॥ तथाविधं बाहुबलिं । स्वस्य कर्म च तादृशं ॥ दृष्ट्वा नून्न्यग्मुखश्चक्री। विविक्षरिव मेदिनीं ॥१६॥ साश्रनेत्रः कनीयांसं । प्रनाम च तत्क्षणात् ॥ स्वनिंदातत्यशंसाढ्यं । वचनं च जगाविति ॥ १७ ॥ये लोनमत्सरग्रस्ता-स्तेषां मुख्योऽस्मि बांधव ।। बलिनां च कृपालूनां । धर्मिणां च त्वमेव हि ॥ १७ ॥ आदौ जितोऽस्मि युझेन । ततो रा
गादयोऽप्यमी ॥ व्रतास्त्रेण त्वया वात-स्त्वत्तो नास्ति परो बली ॥णा ममापराधमेनं त्वं । - मृषित्वा ब्रूहि बांधव ॥ दयालुः पूर्ववनासि । किं यन्मयि न पश्यसि ॥ २०॥ त्वमेव तात
पुत्रोऽसि । यस्तातपथि वर्तसे ॥ अहं विदन्नपि पुना-रागः कर्थितः ॥ १ ॥ प्रसीदा-) खिलमेदिन्या । मम राज्यं गृहाण नोः ॥ अहं संयमसाम्राज्यं । गृहीष्ये नगवंस्तव ॥श्शा ॥श् ॥ इत्यालपंतं नूपालं । बालवत्तं मुनि प्रति ॥ प्राबोधयन शुध्वाग्निः । सचिवाः शुचिबुझ्यः ॥ २३ ॥ तत्पुत्रं सोमयशसं। पुरस्कृत्य रयांगनृत् ॥ ययौ तक्षशिलाइंगं । सरंगं जिनमंदिरैः
For Private And Personal use only