________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥४
॥
पाथोधिरिव मर्यादा-नूमि बाहुबलिपः ॥ समेत्य चक्रिणः पार्थे । तस्थिवांश्चेत्यचिंतयत् ॥ ॥२॥ चलाचलस्य राज्यस्य । कृते नातृवधो दहा ॥ मया प्रारच्यते हंत । नितुं स्वन्नवध्यं ॥ ३ ॥ हत्वा गुरूनपि लघून । वंचयित्वा बलेन च ॥ यद्यपादीयते राज्यं । तत्प्राज्यमपि मास्तु मे ॥ ४ ॥ आपातसुखसंप्राप्ति-ब्रमितैर्ही नराधमैः ॥ यत्र तत्र प्रवत्यैत । नरकागारकारणे ॥ ५॥ अन्यथा तधिं राज्यं । कथमौनक्किनेश्वरः॥ अहमेव पुनस्तात-पथिकोऽद्य नवामि तत् ॥६॥ चिंतयित्वेति मनसि । मनस्वी स नृपो जगौ ॥ कवोष्णैर्नेत्रसलिलैः । सिंचन दमा चक्रवर्तिनं ॥ ७॥ दमस्व मे पुश्चरितं । ज्येष्टबांधव संप्रति ॥ मयापि त्वं राज्यकृते ! खेदितोऽसि जगत्प्रनो ॥ ॥ तातपांथी नविष्यामि । स्पृहयालुन सं. | पदि ॥ तेनैव मुष्टिनेत्युक्त्वा । मूईजानुचखान सः ॥ ए ॥ कुम्म ॥ साधु साध्विति सानंद। | जल्पंतस्त्रिदिवौकसः ॥ तस्योपरिष्टात् सुमनो-वृष्टिं स्पष्टं वितेनिरे ॥ १७ ॥ दध्यौ बाहुबलि- श्चित्ते । प्रतिपन्नमहाव्रतः॥ गहामि तातपादांत-मनंतसुखसंपदं ॥ ११॥ स्थास्याम्यत्रैव वा पूर्वं । वतिनां ज्ञानशालिनां ॥ मध्येऽनुजानामपि मे । लघुत्वं यन्नविष्यति ॥ १२ ॥
व॥
For Private And Personal use only