________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२४६॥
www.kobatirth.org
तु विराजते ॥ यच्चक्रं दंगयुछेऽपि । लासि ही क्षत्रधर्मधीः ॥ ९१ ॥ बाह्वोर्बलं बाहुबले-लोदर्खमबलेन किं ॥ विगर्हसि गुणज्येष्ट । खद्योतेनेव जास्करं ॥ ५२ ॥ दृष्टं तावद् बाहुबलं । पश्य चक्रस्य संप्रति ॥ प्रातेति मास्म संकिष्टाः । कत्रियाणामयं क्रमः ॥ ९३ ॥ क्रुस्तचसा चक्री | चक्ररनं विहायसि ॥ जामयन् पश्यतां नीतिं । जनयन् सहसामुचत् ॥ ७४ ॥ किमेतन्नस्मसात्कुर्वे | मेनाहत्य जांभवत् । किं वा कंदुकवड्यो नि । लीलयोल्लाल याम्यतः ॥ ९५ ॥ यशस्तरुकृते दमांतः । दिपामि किमु बीजवत् ॥ पाणिना वाथ गृह्णामि । ललचटकपोतवत् || ६ || ग्राहत्य मुष्टिना प्रोच्चैः । किं नयामि दिशोंतरं । पश्याम्यप्यस्य वा वीर्यं । ततो कर्त्तास्मि धैर्यवत् ॥ ९७ ॥ एवं चिंतयतस्तस्य । प्रज्ज्वलच्चक्रमेत्य च ॥ नृपं प्रकृत्य । पुनश्व क्रिकरं ययौ ॥ ए८ ॥ चलिः कलकं ॥ सामान्ये चक्रिणो गोत्र । चक्रं न प्रनवत्यपि ॥ किं पुनस्तनवे सिद्धि-नाजि पुंसि च तादृशे ॥ एए ॥ चक्रं यकसहस्रं च । चक्रस्याधिपतिं तथा ॥ तत्तदन्यायकर्त्तारं । चूर्णयाम्यद्य मुष्टिना ॥ ६०० ॥ इति संचिंत्य कल्पांत - मुक्तशक्र पविमनं ॥ निष्ठुरं मुष्टिमुद्यम्य । नृपोऽधावत तंप्रति ॥ १ ॥
I
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
॥ २४६॥