________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagaran Gyanmande
मादा
शत्रंजय दीकुरास्तीक्ष्णमुखा जलेन । प्राप्ताः परां वृहिमिदं शरीरं ॥ अन्नेदयन् सऊनमानसानि ।
यथा खलाः पादतलं प्रविश्य ॥ ५४॥ अस्थातथा मुनिपतिर्जितरागदोषो । ध्यायन परं जि॥२५॥
नपतिं हृदयाजदेशे ॥ संवत्सरं विगतमत्सरधोर्ददाह । घातीनि कर्मपटलानि समानन्नावः॥ ॥ ५५ ॥ तस्य ज्ञानसमागतेश्च समयं विज्ञाय तस्या पुन-र्मानं दृषकमाकलय्य लगवान् श्रीमान् युगादिप्रभुः ॥ ब्राह्मीसुंदरीकासतीयुगमिदं बोधाय शिष्यानुगं । प्रैषीनत्र वने विमसरजने ते प्रापतुश्च क्रमात् ॥ ५६ ॥ वल्लीवितानैः परिवेष्टितं तं । बुध्ध्वार्कमब्रांतरितं यथाथ ॥ साध्यौ कचित् प्रणिपत्य वाढं । विनोर्वचांस्यूचतुरादरेण ॥ ५७ ॥ बातर्जगधिभु- रिदं त्वयि संदिदेश । ज्ञगावयोर्हि वदनात् प्रतिशब्दतुल्यात् ॥ नागाधिरूढपुरुषैः किमु लन्य। ते तद् । झानं ततस्त्यजतरां निजवैरिणं तं ॥ ५ ॥ अवतर तरुणगजेंश-दाहुबले श्रीयुगा
दिजिनसूनो ॥ त्वमपि कयं संमुद्यसि । वांधव बोधिं समधिगच्छ । एए ॥ इत्युक्त्वा चनगिन्यो । ते जग्मतुरादिदेवपादांते ॥ श्रुत्वा च बाहुबलिर-प्यचिंतयच्चस्तत्वं ।। ६० ॥ एते मम सोदया। शिष्ये सर्वज्ञतातपादानां ॥ न कदाचिदक्षिकवचो । वदत इदं तत् कथं क्वे
॥२५॥
For Private And Personal use only