________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२४॥
www.kobatirth.org
नासिषुर्नागा । वातिला इव तीव्रतां ॥ २६ ॥ रथ्या नामानयन रश्मिं । पिशुना इव सरं ॥ वेसरा न कशाघातं । भूताविष्टा श्वाविदन् ॥ २७ ॥ श्रजवन सैनिकाः सर्वे । धूर्णिता इव मूर्तिताः ॥ विचैतन्या इव भ्रष्ट - सर्वस्वा इव सर्वतः ॥ २८ ॥ ततो बाहुबलिः क्रुद्धः । सगर्वः सर्वतेजसा || स्फुटदू ब्रह्मांमनादानं । वेमानादं विनिर्ममे ॥ २७ ॥ अंतःप्रविष्टमंथादि-मंश्रनध्वानशंकया || त्रस्तं समस्तैर्जलधि - यादो निर्ऋतिमागतैः ॥ ३० ॥ पुनर्जनारि निर्मुक्त-दंनो लिध्वनितमात् । स्वयं शंकमानैर्क्षक् । कंपितं च कुलाचलै ॥ ३१ ॥ त्रैलोक्यं तेन नादेन । रोगार्त्तमिव सर्वतः ॥ अंतःप्रविष्टदुःशल्य - मिवानूङ्गतचेतनं ॥ ३२ ॥ कांदिशीका अपि सुरीः । प्रियोरः शरणाः सृजन || श्रीचक्रेशः पुनश्चक्रे । वेमानादं सु:सहं ॥ ३३ ॥ चिरं श्रुतिषु बाधिर्यं । स्थिरेषु चलतां पुनः ॥ कुर्वाणोऽथ महीजानिः । सिंहनादं विनिर्ममे || ३४ ॥ सौहृदं दुर्जनस्येव । वादेः काय इव क्रमात् ॥ श्रहीयत ततो नादश्वश्वाधरोत्तरं ॥ ३५ ॥ नद्या इव परीवादः । सज्जनस्येव संगतं ॥ ववृधे बाहुबलिनः । सिंहनादो ऽधरोत्तरं || ३६ || शास्त्रीयेनेव वादेन । परस्परं च निघ्नतोः ॥ जितः श्रीबाहुबलि
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २४० ॥