________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। २४१ ॥
www.kobatirth.org
1
ना | रतः सर्वसाक्षिकं ॥ ३७ ॥ स प्रत्यैतत्पुष्पवृष्टिं । प्रशंसालापपूर्वकं । देवैः पुनरुक्तमुक्तां । तद्बलांतश्चमत्कृतैः ॥ ३८ ॥ काकतालीयन्यायेन । जगन्नाथ जितं मया ॥ मावि पी मुष्टियुद्द - मंगीकुरु महाभुज ॥ ३५ ॥ इत्युक्तितो बाहुबलेः । सोत्साहो जरताधिपः ॥ भुजास्फोर्ट मुष्टियुद्ध-कृते प्राचैर्व्यधत्त सः ॥ ४० ॥ ॥ कटीबदपटीकौ तौ । पटीरौ वीरकुंजरौ || नदचन्न्यं च दुर्वीकौ । पादन्यासैर्विले सतुः ॥ ४१ ॥ ननमंतौ नमंतौ च । वायुमाविव ॥ नानादयंतौ । रोदसीमपि चक्रतुः ॥ ४२ ॥ पातयंतौ कूर्मराजं । प्राणसंदेहसंकटे ।। नृत्प्लुत्योत्प्लुत्य चरणै - स्तामयंतौ भुवं मुहुः ॥ ४३ ॥ वीरौ परिषस्वजाते । पीतौ मिथो भुजैः ॥ तत्क्षणं वियुजाते च । समीपस्थमाविव ॥ ४४ ॥ ॥ तयोः पादप्रहारेण । शंकमाना निजक्षयं ॥ श्रसहिष्णुर्भृशं धारा-ररादेव प्रसर्पतोः ॥ ४५ ॥ बाहुबलिः क्रुधः । पाणिनादाय चक्रिणं ॥ नचैश्विकेप रजसा । व्योनि कंडुकली - लया ॥ ४६ ॥ षट्खंकां मेदिनीं जित्वा । जिगीषुः किमसौ दिवं ॥ इत्याकुलैः प्रेक्ष्यमाणः । कौतुकात् ॥ ४७ ॥ तारापथमतिक्रम्य । जरतः पृथिवीपतिः । अदृश्यो मनु
1
३१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ २४१ ॥