________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassaga
Gyanmandit
माहा
शत्रुजयपा -वालोकनपरौ मिश्रः ॥ चिरमनालोकदोषं । मार्जयंताविवाजितः ॥१६॥ प्रसृताको ताम्र-
- मुखौ । वीरौ शैलसमुन्नतौ ॥ परस्परं ग्रस्तुकामा-विवानूतां नयंकरौ ॥ १७ ।। नद्यदुष्णक।।श्मा राकारं । रौई बाहुबलेर्मुखं ॥ पश्यतश्चक्रिणः साश्रे । चक्षुषी शग न्यमीलतां ॥१॥ सैन्यं
च जरतेशस्य । न्यग्मुखं समजायत ॥ तत्स्पाईयेव नृपते-रूर्ध्वग्रीवमन्नूहलं ॥ १० ॥ न्यग्मुखं नरतं प्राह । बली बाहुबली नृपः॥ हिमोऽसि कथं स्वामिन । मया वाग्युश्माचर ॥२०॥
तेनेत्युक्तः स सामर्षः । पादघातादिवोरगः॥ जितकासिन नवत्वेव-मित्यत्नापत नूपतिं ।। १ ।। मंदरादतपायोधि-ध्वानप्रतिहतं स्फुटं ॥ सुरेनबृंहितमिव । कल्पांतांबुदनादवत् ॥ २॥ सयन्ननसस्तारा-ग्रहनक्षत्रसंचयं ॥ सिंहनादं महाघोरं । जरतेशस्ततोऽकरोत् ॥ १३ ॥ ॥ कुलाचलानां शृंगाणि । तत्वेमान्निश्चकंपिरे । नवलंतिस्म पायोधि
जलानि गगनांगणे ॥ २४॥ पालालादपि पातालं । विविशश्च महोरगाः॥ सिंहाया पुष्टसअनि त्वाश्च । कंदरात् कंदरं ययुः ॥ २५ ॥ नाजीगणन हया वल्गां । सुबुझिमिव दुर्धियः ॥ शृणी
॥२३णा
For Private And Personal use only