________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh katassagens Gyanmande
शत्रुजय
माहा
॥३०॥
वीक्ष्य । पिंझीनूतान स्वसैनिकान् ॥ नरतः स्ववलं ख्यातुं । तानाहूयान्वशादिति ॥५॥ म- दाइया मदीगर्ने । सर्वेऽपि खनत हुतं ॥ इत्यसौ खानयामास । तनैरेव सुविस्तृतं ॥६॥ चक्रनृतस्य निकटं । निषसाद महाभुजः ॥ शृंखलानिरबभ्राञ्च । स्वपाणिं दक्षिणेतरं ॥ ७ ॥ स रेजे शृंखलाशाखा-शतैर्वेष्टितविग्रहः ॥ विटपीव वटः पादै-रिव सूर्यश्च रश्मिन्निः ॥७॥ सर्वोजसा सर्वयानैः । सर्वेऽप्याकृष्य मां समं ॥ गर्गयां विपत क्षिप्रं । येन मे बलनिर्णयः ॥ ॥ स्वप्नोऽपि सत्यीकरणा-हितश्रीनवतु स्फुटं ॥ इत्यादिदेश नूपालान । सर्वनूपालशेखरः ॥१०॥ ॥ प्राकृष्याकृष्य तं जूपाः। नाशकन् चालितुं मनाक || आचकर्ष पुनश्चक्री । पाणिं हल्लेपदंन्नतः ।। ११ ॥ ततो ललंबिरे नूपाः । सवाहनपरिबदाः ॥ गर्तयां शृंखलालग्ना । लतायामिव पक्षिणः ॥ १२॥ स्वामिनो बलमाहात्म्या-दित्यमा प्रीतिपेशलाः ॥ अदूरे साविण श्व । तस्यू रणपराङ्मुखाः ॥ १३ ॥ इतो रणभुवं देवाः । सिषिचुर्ग- धवारिन्निः ॥ तत्रैव सुमनःश्रेणी । पंचवर्णामवाकिरन् ॥ १४ ॥ अथोत्तीर्य चक्रिनूपौ । गजात्समरसीमनि ॥ दृष्टियुई प्रतिज्ञाय । सन्मुखौ तस्श्रतुर्मिश्रः । १५ ॥ बनूवतुस्तावनिमे
॥३॥
For Private And Personal use only