________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥२३॥
बोधयत इतं ॥ तमेव गत्वा लोनांधं । तल्लोली न चाम्यहं ॥ए ॥ निशम्येति गिरं दे- वाः । प्रोचुरंतश्चमत्कृताः ॥ चक्राप्रवेशाचरतो । रोढुं नैवापि शक्यते ॥ ५॥ न युद्ध्यमाने युद्ध्यं त्वं । नणनिति निषिध्यसे ॥ तउत्तमैरेव युद-र्योधव्यमधमैर्न तु ॥ ए६ ॥ तथेति प्रतिपेदाने । तस्मिन् सर्वे दिवौकसः ॥ नातिदूरे युनूमे-स्तस्थुयोन्यवलोकिनः ॥ ७ ॥ ___ अश्र वेत्री गजारूढः । श्रीबाहुबलिनूपतेः ॥ नुदस्तपाणिः प्रोवाच । नटानिति महावनिः॥ ए॥ नो नो निवर्त्ततां सर्वे । राजन्या वांविताश्णात् ॥ निवर्त्यतां गजाश्वादि-बाहनानि च सर्वतः ॥ ए ॥ देवैरन्यर्थितो देवो । इंयुक्षय सांप्रतं ॥ तत्तत्पश्यंतु दूरस्थाः। कांक्षितं स्वामिना चिरं ।। ५०० ॥ मन्यमाना निजान बाढून् । वृथा वृद्धिमवापितान् ॥ नृपाझया नटाः सर्वे-उपासरनीप्सिताश्णात् ॥१॥ व्यावय॑माना जरत-सैनिका इत्यचिंतयन ॥ सनिरस्मानिरीशोऽपि । इंघ्यु कयं श्रयेत् ।। २ ।। मृते वाप्यथवा नग्ने । सैन्ये रा- झो रणं नवेत् ॥ सर्वया रक्षणीयस्य । पतिनिश्च विनतिन्निः ।। ३ ॥ षटूखंमत्नरतस्वामिसमः कोऽपि न विद्यते ॥ विनैकं बाहुबलिनं । शोचयामो वयं ततः॥४॥ गृणंत इति सं
॥२३॥
For Private And Personal use only