________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kang
Gyanmandi
शत्रुजय
माहा०
॥३१॥
प्यनेकीनूयैवं । स च सोमयशा रणे ॥ सर्वास्त्रैस्तैः समं बाढं । युयुधे सिंहवन्मृगैः ॥ ३० ॥ वात्यावर्त वोल-श्चक्रिणो वाहिनीं स तां ॥ नन्मार्गवाहिनीं चके । नरैर्जलकणैरिव ॥३॥ ततः सूर्ययशःपुत्रः। सुरराजो महानटः ॥ दृष्ट्वा तं सोमयशसं । दधावेऽतिबोइतः ॥ ॥ ३२ ॥ तयोमिलितयोश्चाथ । वीरयोर्जयकांक्षिणोः ॥ लोकानां प्रलयोनेद-शंकानून्मनसि कणात् ॥ ३३ ॥ तन्नीत्येवाप सूरोऽस्तं । दधदरिकरानपि । पुनस्तदालोककृते । कौतुकीबोदियाय सः ॥ ३५ ॥ शब्दबंधुवीरबंधू । मदाबादुसबाहुकौ ॥ धूपघटधूमकेतू । जयवीरमहाजयौ ।। ३५ ॥ वालुकोऽपि त्रिलोकश्च । कामनाजोऽय चंकः ॥ चक्रिवाहुबलेीरा । मियो युयुधिरे रणे ॥ ३६॥ पराजयं जयं चापि । सैन्ययोः सुन्नटा रणे ॥ अन्येऽपोत्यमय प्रापुः । स्वस्वस्वामिनिरीक्षिताः ॥ ३७ ॥ तयोमिलितयो रौप-सैन्ययोरुनयोरपि ॥ एवमासीगस्तत्र । बाढं हादशवार्षिकः॥३०॥
प्रातः पुनरुपागत्य । सैनिका रणतूर्यतः ॥ पुढौकिरे महाक्रोधात् । सर्वशस्त्राजिवर्षिणः ॥ ३५ ॥ कालसेनवैरिसेन-सुतौ श्रीनरतस्य च ॥ महायशःसिंहसनौ । पुत्रौ बाहुबलेरपि
॥२३॥
For Private And Personal use only