________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा॥
॥२३॥
॥ ४० ॥ कालमेघमहाकालौ । सिंहविक्रमसुंदरौ ॥ तनयाश्चक्रिनृपते-मियोऽधावंत संगरे । ॥ १ ॥ तेषां च रथचीत्कारै-श्वकंपे वसुधातलं ॥ वाणप्रहारैर्वि त्रेसुः । सुरा अपि दिवि स्थिताः॥ ४२ ॥ तसिंहनादैः सिंहाया । मृगवदूरमत्रसन ॥ तनुजास्फोटसंघ?-रस्फुटच्च शिलोच्चयः ॥ ४२ ॥ तदा सूर्ययशा ज्येष्टः । पुत्रः श्रीनरतेशितुः ॥ प्रलयोनांतपाश्रोधि-रिव कामं जगर्ज सः ॥ ३ ॥ ननदंश्च हसन्नुच्चैः। स्वपाणौ ध्वानयन धनुः ॥ विशिखौघान प्रविकिरन । मर्चयन सैन्यसंचयं ॥ ४४ ॥ लोमयन वारणान वेग-वायग्निः पर्वतानिव ॥ संहरन नटसंघातं । धर्मरामिव मूर्तिमान ॥ ४५ ॥ रथान् विघट्टयन कामं । घूर्णयंस्तुरगोकरान् ॥ रथचक्रोत्यनिर्घोषैः । कोजयन कोणिमंमलं ॥ ४६ ॥ कलेवरैश्च वीराणां । लोनयन गृध्रफेरवान् ॥ स्वस्वामिनं प्रमदयन् । विक्रमात्सर्वपुःसहात्॥ ७ ॥ नन्मूलयन महानूपान् । लस्मयन् पुरतः स्थितं ॥ दधावे श्रीसूर्ययशाः । प्रति बाहुबलेबलं ॥ ४ ॥तु-
कलाप ॥ तधिं सूर्ययशसं । संहरतं चमूचयं ॥ दृष्ट्वा बाहुबलिः क्रुक्षे-ऽन्यधावत महारणे ॥ भए ॥ रुममुंममयं नूमि-पीठमस्त्रमयं ननः ॥ दिक्चक्रं शोणितमयं । व्यधादेष
३२॥
For Private And Personal use only