SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय : नागपाशैस्ततो वहः । शार्दूलस्तेन सत्वर ॥ प्रेमपाशैजैतुरिव । नाशकञ्चलितुं मनाक् ॥ माहा किंचिदावेद्य तत्पीमा-मीषहुःखस्य वीर्यतः ॥ ध्यात्वा विद्यां रवेः प्राप्तां । प्रत्यक्षामिव संग॥२३० तां ॥ २५ ॥ मृणालिनीरिव गजः । कुकर्माणीव योगिराट् ॥ अत्रोटयबटबट-दित्यहेबंध नान्यतौ ॥ २६ ॥ ॥ तदैवाभाच्युतादित्य-श्वासावधिकयुतिः ॥ दधावे खजमुद्यम्य) सुगतिप्रति रोषणः ॥ २७॥ कुंजरं वेगतस्त्यक्त्वा । शार्दल व पर्वतं ॥ शार्दलः सुगति मूर्ति । न्यहन खन कोपतः ॥ ॥ तदाघातात्स विद्यानृत् । धानूदामनांमवत् ॥ हिगुणोऽरिषु शार्दूल-प्रतापश्च रणांगणे ॥ श्ए । अजिनीपतिरजाना-मसोढेव निमीलनं ॥ कर्कशाइणतस्त्रस्तो । ययावपरवारिधिं ॥३॥ प्रातः पुनः सोमयशा। वैरिवारिजनाशकृत् ॥ प्रज्ज्वलनेजसा कामं । बुढौके चक्रिसेनया ॥३१॥ महावीरास्ततो क्रूराः । सर्वजित्कालदारुयाः ॥ सन्नालीबाहुसत्कार्या । नारतीयबलात् कणात् ॥३॥ संनूय सर्वशस्त्राणि । वर्षतो ॥३०॥ बहुरोषणाः ॥ अयोधयंस्तमिस्राणि । रविणेऽकीर्तिना ॥ ३३ ॥ युनः ॥ नन्मीब्य नयने योय-स्तं पश्यति स सोऽग्रतः ॥ आलोकतानेकरूप-मिवानुतसुशक्तिन्निः ॥ ३५ ॥ एकोऽ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy