________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
st
शत्रुजय यजयाराव-श्चक्रिसेनास्वजायत ॥ सूर्योपरिष्टासुमनो-वृष्टिरप्यपतदिवः ॥ १४ ॥ विलोड्यैवं
Yबाहुबलेः । सेनां मंधानकोपमः ॥ पुनः स्वसैन्यमापेदे । सूर्यः स्वानुगबोधकृत् ॥ १५ ॥ - ॥२॥ तश्च बाहुबलिना । नाषितेष्वन राजसु ॥ कोटीनां विंशतेः स्वाम।। पत्यश्वरथकुंनिनां ॥
॥ १६ ॥ वैताढ्यदक्षिणश्रेणि-नायको बलवबली ॥ नत्वा बाहुबलिं प्राप्तः। सुगतिः संगरं रयात् ॥ १७॥ ॥
अथ चक्रिसुतः साक्षात् । कात्र धर्म श्वोद्यतः ॥ शार्दूलनामा शार्दूल । श्वोजस्वी म- हाबलः ॥ १० ॥ तमापतंतं सुगति । वीक्ष्य वीररसाकुलः ॥ सिंहनादं विधायोच्चै । रणमा
प गजं श्रितः ॥ १५ ॥ युन ॥ आकृष्टा विबुधेनेव । न संधाने न मोकणे ॥ मार्गणाः पविनाप्यस्य । दृष्टाः किंतु रिपुव्रजे॥ २०॥ अमोघास्यैव किं मष्टिः। सूर्यवत् किरणोत्करान् ॥ धनुरेवास्य किं मेघ । श्व विपति वा शरान् ॥ १ ॥ श्वेवास्य कथ सूते । कामा- निव सुधर्मिणः ॥ यस्मिन् मुंचति बाणोघा-नित्यतर्कि जनवजैः ॥ २२ ॥ ॥ सुगतिस्तं तथालोक्य । दुर्जय लोहहेतिनिः॥ मुमोच दिव्यशस्त्राणि । पुर्नेद्यानि सुरैरपि ॥ २३ ॥
श्या
For Private And Personal use only