________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kallassagar
Gyanmandie
माहा०
दार्चुजय ॥२॥ युरम ॥ माहेश्चूमो विद्यान-त्रत्वा ज्येष्टान्तिं ततः ॥दधावे दारुणं पाणौ । मुजरं
ब्रामयन क्रुधा ॥ ३ ॥ तेन सारैकसारेण । वजेणेव महामतिः॥ सररिगिरिरिव । हतो ॥॥ लूमौ लुलोठ हा ॥ ४॥ पतता तेन दीर्घेण । कुर्वत्रिव तदाकृति ॥ पश्चिमांनोनिधौ वेगात् ।
पपात सघनोऽपि च ॥५॥ रात्रौ मुकुलितं वाहु-बलेः सैन्यं सरोजवत् ॥ पुनः प्रजातमासाद्यो-न्मुखं समन्नवत् कणात् ॥ ६॥ हतं रत्नारिमाका -मितकेतुः क्रुधा ज्वलन् ॥दधानो धनुःपरशू । नृपसैन्यादघाचलत् ॥ ७॥ पुदिनं वाणधारान्नि-धिाकुर्वन रिपुव्रजे॥ मेघवनन्मुखाजानि । न्पग्मुखान्येष निर्भमे ॥ ७ ॥ ततः सूर्ययशा वीरः । कीरसागरवन्नद
न ॥ प्रलयादित्यवनीवं । तपस्तेजोन्निर तैः ।। ए ॥ दोषाकरान रिपुवातान् । सकलंकामिव । सृजन । कुमुदं तेषु कुर्वाणो । रथेनागाश्णांगणं ॥ १० ॥ युग्मं ॥ नादेन सूर्ययशसः । सै
निकाश्चक्रिणः पुनः ।। हिगुणा इव सोत्साहाः । समराजिरमापतन ॥ ११ ॥ प्रागञ्छतोऽति- * वेगेन । श्रीसूर्ययशसस्तदा ॥ चिच्छेदामितकेतुस्तं । केतुं चंडेषुणा क्षणात् ॥ १२॥ केतुपाता.
त सूर्ययशा । धूमकेतुरिवोदितः ॥ अचंषुणा तस्य । खुलाव गलनालकं ॥ १३ ॥ ततो ज
२॥
For Private And Personal use only