________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहा
॥१२॥
शकुंजय ॥ ए ॥ पुरोधाः काकिणीरत्न-पयसा चक्रिवाहिनीं ॥ वैरिशस्त्रानि विगमा-दिधे नूतना-
मिव ॥ १३ ॥ इंदोराप्तदिव्यविद्या-योगाचंच्यशा अपि ॥ श्रीबाहुबलिनः सेनां । हृतशल्यां पुनर्व्यधात् ॥ ए ॥ इतश्च प्रातरापेतुः । स्वकेतूलिखितांबराः ॥ अंतर्मत्सरिणो वीराः । सर्वास्त्रैश्च पुढौकिरे ॥ ५ ॥
ततो बाहुबलेः पादौ । नत्वा विद्याधराग्रणीः ॥ तदादेशमपि प्राप्य । शैलसंकाशसच्चिराः॥ ए६ ॥ रत्नारि रलकायो-गदां पाणौ च चालयन ॥ वात्यावर्त श्वोत्रांतो। नदन वेगादधावत ॥ ए ॥ युग्मं ॥ गदापाणिं यममिव । तालममिवोन्नतं ॥ ज्वलज्ज्वलनपिं. गाद-मुद्यविनिताननं ॥ ए॥ शाखिशाखासमौ बाढू । बित्राणं कपिलांगकं ॥ शिलातलसमोरस्कं । वृतं विद्याधरैः परैः॥ एए॥ दारुणं दारुणेन्योऽपि । नीषणेच्योऽपि जीपए । बलियो बलिनं तं च । वीक्ष्याकंपंत सैनिकाः॥ ४00 ॥ विकिपिर्क ॥ कर्करानि
व मातंगान् । शलनानिव वाजिनः। नीमानिव रथान् पत्तीन् । क्षश्कीटानिवाजितः ॥॥ 18 स जघान गदाघातैः । प्रलयोनांतवह्निवत् ।। चक्रिसैन्यस्य प्रेक्ष्यो-ऽनवचार्दाब्दमुन्नदन ॥
1993॥
For Private And Personal use only