________________
Shaha
lain Aradhane kends
www.kobatirtm.org
Acharya Shr KailassagarounGyanmandir
शत्रुजय
मादा०
॥२६॥
॥ १ ॥ श्रेयः पलायनमितो । विमृश्येति स खेचरः॥ अनश्यलितग्रीवं । पश्यंश्चकं मुहु- मुहुः ॥ ७॥ सुमेरौ कंदरायां च । सागरे रुचकेष्वपि ॥ हीपांतरेऽपि पाताले । यत्र यत्र प्रयात्यसौ ॥ ३ ॥ तत्र तत्रापि चक्रं तत् । पूर्वोपार्जितकर्मवत् ॥ वीक्ष्य विद्याधरो बजपंजरं निर्ममे दृढं ॥ ४ ॥ ॥ चक्राधिष्टातृयशास्तं । निरीक्ष्याय तथास्थितं ॥ हसित्वोचः कथं रंक । त्वयारब्धं हिचक्रिणि ॥ ॥ तस्मिन रुष्टे हि कस्वाता । रेलवंतं सुरेष्वपि ।। तत्कय पंजरमिदं । पनीव धृतवानसि ॥ ६ ॥ इत्युक्तोऽनिलवेगोऽय। पएमासांते स्वपंजरात् ॥ वनूब प्रकटश्चक-मलुनानस्य मस्तकं ॥ ७७ ॥ व्यावर्त्य चक्र चकेश-पाणी पुनरुपागमत् ॥ सैनिकैश्च जयजया-रावश्चक्रे मुहुर्मुहुः ।। 3 ॥ सिंहरथसिंहकौँ । निरीक्ष्याय तथास्थितौ ॥ मेघनादसिंहनादौ । चकिपुत्रावधावतां ॥ ५ ॥ चत्वारोऽपि महावीरा । युध्यमानाः परस्परं ॥ चतुर्दिक्प्रलयारंन-भ्रांतिं चक्रुर्दिवौकसां ॥ ७० ॥ ते वीरास्त्रि- जगत्कोन-कराः सर्वे महौजसः॥ वजाणीव महावजै-मिश्रः संघट्टमासदन ॥१॥ तेषां च समरोत्कर्या-वस्ताश्च व नास्करः॥ अस्ताचलं क्षणात्प्राप | सैन्थे चापि निजालयं ॥
॥२६ ।।
For Private And Personal use only