________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शर्बुजय वन् । स्वबंद चरतोस्तयोः ॥ ६ ॥ ततः सुषेणो मात्सर्या-दधावे प्रलयाब्धिवत् ॥रयादनि-
- वेगस्य । वधाय विविधायुधः ॥ ६ ॥ इन्यतां इन्यतामेष । त्यस्मानप्युपेक्तिः ॥ लात ॥२५॥ लातेति राजान-तं प्रतीत्यूचुरुच्चकैः ॥ ६३ ॥ सुषेणो बाहुबलिनः। सुसारामपि वादिनीं ॥
तथा विलोमयामास । नास्थात् क्वचित्पुरो यथा ॥६५॥ अथो दृष्टा सुषेणस्तं । विद्याधरवरं नदन् ॥ टंकारं धनुषश्चक्रे । त्रिजगन्दोनकद् बलात् ॥ ३५ ॥ तदा त्वं रक्षितः सिंद-रथेन स्वरयांतरा ॥ रहकः कोऽधुना ते स्था-दित्युवाच च खेचरं ॥ ६६ ॥ श्रुत्वेत्यनिलवेगोपि । महावेगात् समापतत् ।। सुषेणास्त्रनिरोऽय । परावर्नत तत्कणात् ॥ ६७ ॥ तस्मा
पुत्पत्य वेगेना-निलवेगो महान्नटः॥ गजसेनामदीनां तां । गाहयामास चक्रिणः ॥६॥ V कंकानिव मातंगा-नुल्लाढ्य गगनांगणे ॥ पततस्तानथादाय । जवान दृढमुष्टिनिः ॥६॥
ज़मौ कदाचिदाकाशे । मंस्तिर्थकदाचन ॥ कदाचिच्चतरंगात । सेनास दो च तैः॥क्षणा चक्री सिंधुरपृष्टस्य-स्तं दृष्ट्वाय तथास्थितं ॥ मुमोच चक्र कोपेन । शक्रवत्पविमुच्चकैः । सहस्रारं समुत्पन्न-ज्वालामालासमाकुलं ॥ रविबिंबमिवोलूक-स्तहिलोक्य बिन्नाय सः॥
॥२५॥
For Private And Personal use only