________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥२४॥
सादाब्धि-परं पार यियासवः ॥ ७॥ शराशरैश्च संघट्ट-मासाद्यानलवर्षिणः॥ नयाय समजायत । पश्यतां स्वार्मिणामपि ॥ ५१ ॥ तृणैरिव रोरवेश्म । नाराचै?म पार्थिवाः ॥ निर्विघ्नं स्त्रगयामासुः। स्वर्गिविघ्नकारिणः ॥ ५ ॥ दृष्ट्वा रणं महाघोरं । कातरास्त्रसु. रप्रतः ॥ वीराः पुनर्महाघात-बवुधिगुणा इव ॥ ५३ ॥ सिक्तासु रक्तैः वितिषु । क्षुमासु तुरगैनटाः ।। यहिदार्येनकुनान ये । मुक्ताबीजान्यवापयन् ॥ ५५ ॥ यशोऽमस्ततो रोहमवाप्य विटपोत्करैः ॥ तेषामेवाक्ष्यो नाव।। त्रिजगध्यापनमः ॥ ५५ ॥ अथ सिंहरथः क्रुः । सर्वारजितः स्फुरन् । चक्रिसेनाप्रति रथं । प्रेरयामास वेगतः ॥ ५६ ॥ सिंहकर्णस्तदन्यर्ण-मुपेत्यानुचरोऽजवत् ॥ वह्नरिव महावायुः । सर्वसंहारणकमः ॥ ५ ॥ तौ वीरौ चक्रिसेनां तां । कोनयामासतुः कणं ॥ दुःप्रेक्षौ द्युसदां जातौ । स्थिराया अपि कंपनात् ॥ ॥ ५ ॥ शक् दृग्मीलनक्रीमा-मत्रीमा श्व सैन्यगाः ॥ अन्वबस्तयोर्वाण-पातालोकास- हिष्णवः ॥ एए ॥ न गजान रानाश्वान् । न पत्तीनैव नूपतीन् । संग्रामरसिको किंचि। तावचिंतयतां नहि ॥ ६ ॥ निबिमास्त्रपरित्रस्त-प्राणप्राणिकलेवरैः ।। रातराया अन्न
॥२४॥
For Private And Personal use only