________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २२३ ॥
www.kobatirth.org
हुबलिनो | जगर्जुर तिहर्षिताः || ३५ ॥ कोपताम्रकरालाक्षः । साक्षात्कालानलोपमः ॥ खजरत्नमथादाय । सुषेणोऽवावत कलात् ॥ ४० ॥ संहर्त्ता किमसौ विश्व-मुत बेत्ता च पर्वतान् ॥ दारयिष्यत्यथ मां वा । तर्कितः स नरैरिति ॥ ४१ ॥ अथ सिंहरथो वायु- वे गिनिस्तुरगैरथं | अंतराविदधे वा । तं सुषेणं तथास्थितं ॥ ४२ ॥ कवोल इव पाथोधे - स्तटशै
न संचरन् ॥ सुषेणः खलितस्तेन । तथैवास्थान्महाभुजः ॥ ४३ ॥ युइसाक्षी तदा जाखानू । ययावस्ताचलं प्रति ॥ कंकपत्रैस्त्रस्त इव । वीराणां बहुपातिभिः ॥ ४४ ॥ राजाज्ञया ततः सैन्ये । व्यावृत्ते ते उत्ने अपि । पूर्वापरपयोराशि-वेले इव चलाचले ॥ ४५ ॥ शर्वरीं तामतिक्रम्य । कथंचि साहिणः ॥ वीराः प्रत्यूषमासाद्य । ननृतुर्व्यक्त विक्रमाः ॥ ४६ ॥ पुनः स्वसन्नाहधराः | स्वस्वशस्त्रपवित्रिताः । सन्नः स्वस्वनागाश्च रथानारुरुदुर्जटाः ॥ ४७ ॥ चलंतस्तूर्यनिःश्वान - प्रतिध्वानपदानुगाः || वीराः संग्रामारास्ते । सैन्ययो रणमापतन् ॥ ४८ ॥ प्रसिदैः केतुनिर्ज्ञात्वा । व्यावर्ण्य च कुलादिकं ॥ श्राह्वयंतो मिथेो वीरा । ववृषुarrari || ४ || नाजी गस्तीक्ष्णमुखानपि बाणान् महानटाः || स्वस्वामिनां प्र
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २२३ ॥