SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir श(जय मादा० ॥२२॥ सैन्यमांद्यतः ॥ नदस्त्रो वाजिरत्नेना-गमत् प्रलयवहिवत् ॥ २० ॥ सुषेणेऽस्मिन् सुखेनैव । तृणवनटसंचयं ॥ नन्मूलयति कोऽप्यस्थात् । तत्पुरः सुन्नटो न हि ॥ ॥ ॥ इतो बाहुबलेः पादौ । नत्वा विद्याधराग्रणीः ॥ दधावेऽनिलवेगेना-निलवेगो महानटः ॥ ३० ॥ सुषेण त्वं तु सेनानी । पनिर्बाहुबलेरहं ॥ पश्य मनजामीर्य-मित्युवाच स चोचकैः ॥ ३१॥ मण्यमानार्णवध्वानः । सुषेणस्तस्य दर्शनात् ॥ ध्वानयन रोदसी कामं। जगर्ज बहुविक्रमः॥३॥ अन्योऽन्यसमवीर्यत्वा-तावुनौ हर्षशालिनौ ॥ रोमांचकंचुकैवर्म-पाटयामासतुस्तदा ॥३३॥ शराशरि विकुर्वाणौ । सासर्पि नरेश्चत् ॥ तो जातौ जगन्माश्र-शंकायै स्वर्गिणामपि ॥ ॥ ३४ ॥ खगानिव विमानानि । पश्यतां त्रिदिवौकसां॥ बाणश्येनपरिष्वंगा-वासयामासतुस्त्विमौ ॥ ३५॥ गजाविवोन्नदंतौ ता-वन्योऽन्यवधकांक्षिणौ ॥ दुःप्रेक्ष्यौ सैन्ययोर्जातौ । कोपारुणविलोचनौ ॥ ३६ ॥ पर्वतः पर्व तेनैव । प्रलये चलताचलः ॥ प्रास्फाल्यास्फाल्य सेना- नी। पुनस्तेन न्यवर्तत ॥ ३७॥ निष्टुरं घनवहीर्या-उल्लसहिपुलध्वनिः ॥ सिंहनादं चकारोच्चै-विद्याधरशिरोमणिः ॥ ३० ॥ तेनाथ सिंहनादेन । प्रतिशब्दा श्वान्नितः॥ सैनिका वा ॥२२॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy