________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Maha
anmandir
Jain Aradhana Kendra
माहा०
शत्रुजय ॥१७ ॥ अश्ववारा अश्ववारै। रथिनो रथिन्जिस्तथा ॥ गजिनो गजिनिः साई। प्रतिन्निः
। पत्तयोऽपि च ॥१०॥ खेचरैः खेचरास्तद् । नूपैपा नटैनटाः ॥ सामंतैः सह सामंता। ॥२२॥ निनिल्लास्तदामिलन ॥ १५॥ समरे दंतिनां दंता । दंतैः संघटनाजिनः॥ पल्यंकतां ज
यश्रीणा-मन्नजन् वीरयोध्योः ॥ २०॥ आबादयंतः ककुन्नो । बाणधारान्निवर्षणैः ॥ चि
धन्वधराः कामं । वेगानादातिगर्जिनः ॥ १ ॥ खद्योतयंतः कुंताग्रान् । खसंपासुसंगिनः॥ पताकानिर्बलाकानि-रिव पांश्वभ्रकारिणः ॥२२॥ मामस्रकतोयः सिंचंतः । कीर्निवलीविवृक्ष्ये ॥ चातकानिव पुष्यंतो-ऽनुगान् जीवनदानतः ॥ २३ ॥ ॐ इतस्ततः संचरंतः । प्रलयस्य घना इव ॥ वीरा बनूवुः समरे । वाहनस्पृष्टभूतलाः ॥
॥श्व ॥ पनि कलाकं ॥ ननांते वीरसेनाब्धौ । कल्लोला श्व कोपिनः ॥ नावं रथं न नागं चा-जीगणकंचनापि ते ॥ २५ ॥ करे करिणमादाय । ब्रामयित्वा विहायसि ॥ रथः स- योधः साश्वोऽपि । नीमवञ्चिक्षिपे क्वचित् ॥ २६॥ त्ताले युसरने-प्यदनः कोऽपि साइसी ॥ स्वप्रियाकुचवरेण । कुनिकुंजानतामयत् ॥ २७ ॥ सुषेणसैन्यनायोऽय । क्रुहः स्व
॥२१॥
For Private And Personal use only