SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||२२० ॥ www.kobatirth.org स्वैरणमापतत् ॥ ६ ॥ कपिलाश्वो महाकालो । वीरो वैरिविमर्दनः ॥ जजन् रथं धूककेतुमाययौ समरोत्सुकः ॥ ७ ॥ वीरसिंहो वाजिकेतुः । कृष्णाश्वो रथवान् रणे ।। पंचाप्यको हिणीर्जेता । समरे समुपागमत् ॥ ८ ॥ वीरमानी वीरसेनो । हरिदश्वो महाबलः ॥ हंसकेतुदापाणिः । समरायोत्सुकोऽजनि ॥ ८ ॥ इत्यादिचक्रिणः पुत्रा । नूपाश्च बलशालिनः ॥ विचित्रवाहनासीनाः । सर्वेऽप्याजग्मुराजये ॥ ए ॥ सुषेणः पृतनानायो । गर्जन रथजनि:स्वनैः ॥ जटकोटीवृतः सैन्य- पुरोऽस्यात्प्रौढविक्रमः || १० || अन्ये भूपाः कुमाराश्च । पूर्णारथिनस्तथा ॥ गजाश्वरथमुख्यानि । वाहनान्यन्नजन् भृशं ॥ १२ ॥ केचित्रटा रसनटा । अतः प्रथमं रणे ॥ निपत्य वेत्रिभिः स्वाम्या - दिष्टै रुरुधिरे रयात् ॥ १३ ॥ चलतोः सैन्ययोः पाद - पाताघातात् स्त्रिराप्यसौ । चकंपे नागनाथस्य । नमयंती फलावलीं ॥ १४ ॥ सैन्ययोर्वीरधुर्याणां । बलातिशयरंजिताः ॥ धूनयंतः शिरांसीव । महाशैलाश्वकंपिरे ॥ १५ ॥ प्रलयारंज संभ्रांत - पयोधी इव नादिनौ || नवेली बलसंजारौ । तौ मिथोऽमिलतामथ ||१६|| इयोर्निः स्वान निर्घोषै - निध्वानपोषितैः ॥ त्रैलोक्यं चुक्षुने कामं । चलाचलतया मिलत For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० || 990 ||
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy