________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
112211
www.kobatirth.org
|| ६ || सिंहध्वजं सुषेणोऽथ । स्यंदनं पवनंजयं ॥ श्रारुरोहानुजश्वास्य । गरुमाख्यं जय रथं ॥ ७७ ॥ खजं कालानलं पाणौ । जग्राह पृतनापतिः ॥ स एवाग्निमुखं कुतं । विद्यु - योतसोदरं || ८ || ते सपादकोटिरपि । कुमाराः स्फारविक्रमाः ॥ सकीनूयाजये जग्मुः । प्रत्यकक्षात्रधर्मिणः || ९ || तज्ज्येष्ठः श्रीसूर्ययशा - त्रैलोक्यविजयक्षमः ॥ दिव्यायुधै दुर्वरोऽयं । वैरिणामनवले || ३०० ॥
सूर्यदासं स सोरेयं । खमै धनुर्दधत् ॥ सन्नादं सुरसम्मोहं । जजन सूर्ययशा बनौ ॥ १ ॥ सूर्यध्वजः सूर्ययशा । हरिदश्वो महाभुजः । वैनतेयरथारूढः । समराजिरमासरत् ॥ २ ॥ निर्जरैरप्यजेयोऽनू-दाजौ देवयशा वली || श्वेताश्वरथमारूढः । सिंहकेतुर्नृपांगजः ॥ ॥ ३ ॥ तत्कनीयान् वीरयशा । वैनतेयपताकिना || धारयन् विकटं वर्म । धनुष्मान् रणमापतत् || ४ || सुयशाश्चक्रितनयः । कपिकेतुर्महाबलः । रथं दुर्जयमारूढः । कंपयन् वसुधामयात् ॥ ४ ॥ मेघनादः स्वनादेन । नादयन्नपि रोदसीं ॥ मत्स्यकेतुर्महावाहु-र्धनुष्मान् रामायौ ॥ ५ ॥ कालमेघो मेघ इव । बालधाराः किरन बहु ॥ गजकेतू रथारूढः । सर्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
||१||