SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 112211 www.kobatirth.org || ६ || सिंहध्वजं सुषेणोऽथ । स्यंदनं पवनंजयं ॥ श्रारुरोहानुजश्वास्य । गरुमाख्यं जय रथं ॥ ७७ ॥ खजं कालानलं पाणौ । जग्राह पृतनापतिः ॥ स एवाग्निमुखं कुतं । विद्यु - योतसोदरं || ८ || ते सपादकोटिरपि । कुमाराः स्फारविक्रमाः ॥ सकीनूयाजये जग्मुः । प्रत्यकक्षात्रधर्मिणः || ९‍ || तज्ज्येष्ठः श्रीसूर्ययशा - त्रैलोक्यविजयक्षमः ॥ दिव्यायुधै दुर्वरोऽयं । वैरिणामनवले || ३०० ॥ सूर्यदासं स सोरेयं । खमै धनुर्दधत् ॥ सन्नादं सुरसम्मोहं । जजन सूर्ययशा बनौ ॥ १ ॥ सूर्यध्वजः सूर्ययशा । हरिदश्वो महाभुजः । वैनतेयरथारूढः । समराजिरमासरत् ॥ २ ॥ निर्जरैरप्यजेयोऽनू-दाजौ देवयशा वली || श्वेताश्वरथमारूढः । सिंहकेतुर्नृपांगजः ॥ ॥ ३ ॥ तत्कनीयान् वीरयशा । वैनतेयपताकिना || धारयन् विकटं वर्म । धनुष्मान् रणमापतत् || ४ || सुयशाश्चक्रितनयः । कपिकेतुर्महाबलः । रथं दुर्जयमारूढः । कंपयन् वसुधामयात् ॥ ४ ॥ मेघनादः स्वनादेन । नादयन्नपि रोदसीं ॥ मत्स्यकेतुर्महावाहु-र्धनुष्मान् रामायौ ॥ ५ ॥ कालमेघो मेघ इव । बालधाराः किरन बहु ॥ गजकेतू रथारूढः । सर्वा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ||१||
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy