________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २२८ ॥
www.kobatirth.org
सदावसमध्वनिः ॥ कालदंष्ट्ररथारूढो । ययौ समरसंनिधिं ॥ ८५ ॥ रक्तवज्जो हंस केतुः । सेनायां सिंहविक्रमः ॥ दुर्जयः सर्वशत्रूणां । रथेनागान्महाबलः ॥ ८६ ॥ सिंहसेनो बचुकेतुजैता सर्वरिपून रणे ॥ कालार्गलरथेनागा- द्वीरः सर्वपुरस्तरः || ८७ || इत्यादिबाहुबलिनः । पुत्रा नूपतयोऽपि च ॥ नानावाहनशस्त्रास्त्रा-वेलुरुत्साहशालिनः ॥ ८८ ॥ इतः श्रीनरताधीशः । स्नातो धौतांशुकावृतः । जगाम देवतागारं । संतो मुह्यंति न क्वचित् ॥ ८ ॥ संस्वाप्य वृत्रस्वामि-प्रतिमां यक्षकर्दमैः ॥ विलिलेप महीनाथः । स्वैर्यशोनिरिवावनिं |||| सुगंधिरिश्रानर्च । पुष्पैः संपूर्णनक्तिना । ददाह धूपं चिडूप - स्तुतिकृन्नावतोऽर्हतः ॥ ५१ ॥ जगऊयं स सन्नाह- मजेद्यं पविनाप्यथ ॥ सुरशृंगारमाधत्त । शिरस्त्राणं च नूपतिः ॥ ए२ ॥ जयपराजयौ नाम्ना । तूणीरौ भरतेश्वरः । श्रय्यौ लोहनाराच - पूर्णावबिनरत्ततः ॥ ए३ ॥ | त्रैलोक्य को माश्रितं सुरसंचयैः ॥ सटंकारं महाघोरं । दधौ सव्येन पाणिना ||४|| दैत्यदावानलं खऊं । जग्राहारिनिषूदनं || दिव्यास्त्राणि पराण्येवं । चक्री पस्पर्श पाणिना । ॥ ५ ॥ गजं सुरगिरिं नाम्ना । ऊरन्मदनरं नृपः ॥ श्रारुरोह शक्रकेतु - रैरावणसमप्रनं ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ २२८ ॥