________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय सतूणीरास्तदोत्प्लुत्य । चलानारुरुहुर्मुदा ॥ ४ ॥
इतश्च श्रीबाहुबलिः । स्नातः कृतविलेपनः ॥ बिज्राणो वाससी शुक्रे । जगाम जिनम॥ २१॥ चितुं ॥ ५ ॥ श्रीआदिनाथप्रतिमां । तोयैरस्नपयनतः ॥ आनर्च विविधैः पुष्पे-रहतैः स्तु
तिन्निस्तथा ॥ ६ ॥ निःसृत्य देवतागारात् । सन्नाहं बजनिर्मितं ॥ शिरस्त्राणं दधौ जूप । नुत्साहाद् हिगुणीलबत् ॥ ७७ ॥ तूणीरौ लोहनाराच-पूर्णी बाहुबलिनुपः॥ दधानः पृष्टसंस्पृष्टौ । चतुर्भुज श्वानत् ॥ ॥ कालपृष्टं च कोदं । करे वामेऽकरोन्नृपः ॥ टंकारा
। खेऽपि भ्रस्यति तारकाः ॥ ७ए ॥ महानई गंधगजं । ऊरन्मदनदगिरि ॥ आरुरोह विशामीश । नत्साह श्व जंगमं ॥ ॥ नृत्यत्रिव बाहुबलिः । स्वबलेन रणांगणे ॥ सिंहध्वजव्लादिश्वं । तृणयन्नुत्सुको ययौ ॥ १ ॥ हरिदश्वसोमयशा-श्वेश्केतू रिपुव्रजान । रोडुमिंदुरबारूढो-ऽनवढाहुबलेः पुरः ॥ ७ ॥ कृतांत श्व उप्रेक्ष्यः । कूर्मकेतुश्च कुंतयु- क् ॥ महायशा महावीरः । सिंहाश्वोऽगाणे नटः ॥ ३ ॥ तत्पुरोऽय सिंहरमः । सिंहकेतुर्महारथी॥ जगज्जयरथेनाशु । चचालाग्रे च शस्त्रनुत् ॥ ५॥ बर्दि केतुः सिंहकर्णः।
॥१७॥
For Private And Personal use only