________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६ ॥
www.kobatirth.org
सिंहनादैश्वा - नवन्नादमयं जगत् ॥ ६३ ॥ सन्नह्यतां वीरधूर्याः । सन्नह्यतां तुरंगमान् ॥ प्रगुएलीक्रियतां शस्त्र-संचयश्च रथादिकं ॥ ६४ ॥ अधुना समरारंभो । 'जवितेति मुहुर्मुहुः ॥ वदेतो राजपुरुषाः । सैन्ययोर्जेमुरुच्चकैः ॥ ६५ ॥ युग्मं ॥ वीराः संग्रामशूरास्ते । दधुर्नृपनियोगतः ॥ रसोल्लासशेमितांगे - ध्वमातानपि कंकटांन् || ६६|| देषमाणान् दयान् कामं । केचि - ज्च समनाहयन् || जयाय देवा तेषां स्यादित्यप्यच व्यधुर्मुदा ॥ ६७ ॥ रणतूर्यमहाराव - चंचलान वाजिनः परे || श्राश्वास्य मधुरैर्वाक्यैः । सन्नाहं पर्यधारयन् ॥ ६८ ॥ श्रबधन पार्श्वयोल्ली-निशिताश्च घ्याग्रयोः ॥ सन्नादेन सपक्षाणां । तार्याणां चंचुसंनिजाः ॥ ६५ ॥ सिंहास्या त्रैनतेयास्या | गजास्या अपि केचन । वह्नास्या अन्नवन्नश्वा । ग्रस्तुं शात्रीवसंचयं ॥ ७० ॥ सन्नाहा विनांतिस्म । नदंतः करिणो घनं ॥ अधित्यकारूढवृक्षाः । पर्वता इव जंगमाः ॥ ७१ ॥ मुङ्गरान् परशून कुंता - नर्पयन करिणां करे || लोहानां वलयैर्दैतान् । वीरास्तेषामवेष्टयन || २ || प्रयोजयन् इयान् कामं । संतो दुंदुभिस्वनैः ॥ प्राकृष्य वलगा संचारै रथेषु दुःप्रयत्नतः ॥ ७३ ॥ योहारोऽय रथान् क्रोधा - धारा धन्वधरा रयात् ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ २१६ ॥