________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११५ ॥
www.kobatirth.org
श्रानर्चुर्विविधैः पुष्पै-रेते कात्रं हि दैवतं ॥ ५१ ॥ श्रास्यायैर्नादयामासु-र्नूपा नृत्तपुरस्सरं ॥ तेऽय मंगलतूर्याया - रंजानिव जयश्रियां ॥ ५२ ॥ तेषां पुरोऽकतै रत्नै - रलिखन्नष्टमंगलीं ॥ श्रियः कृष्टुमष्ट दिग्ज्य-स्तेषां च प्रतिभूः खलु ॥ ५३ ॥ सैन्ययोरपि वीराणां । प्रातर्यु-शनिsifari || त्रियामा शतयामेव । दुध्या साजवत्तदा ॥ ५४ ॥ कदा प्रत्यूषकालः स्यादित्युत्थाय पुनः पुनः ॥ अपश्यन् शीतमहसं । तेऽस्ताचलपदानुगं ॥ ५५ ॥ ज्ञात्वा मनांसि arai | raje सत्वरं । दृष्टयोस्तदनुयायिन्यो- र्निश जीतेव नाययौ ॥ ५६ ॥
श्रथारुरोह चंमांशु-रुदयाचलभूमिकां || आर्षयोर्यु-संरंनं । दिदृक्षुरिव सत्वरं ॥ ५७ ॥ दशानाम लक्षाणां । निःस्वनानां स्वनैर्दृढैः ॥ निःस्वना इव निश्चेष्टा । इवाभूवन् दिशां ग॥ ८ ॥ श्रष्टादशापि लकाच । नदर्दुडुनयो जयं ॥ विदधुर्विधुमातंग - रविवाजिषु जारताः ॥ ५५ ॥ सैन्ये श्रीज्ञरतेशस्य । लकाः षोमश सर्वतः ॥ नदति रणतूर्याणि । वैरिप्राणहरण्यमुः ॥ ६१ ॥ कोलाहलैः काइलानां । कोलरामपि सोऽक्वणत् ॥ मेरीणामपि नांकार - र्व्यदीर्यत भुवस्तलं ।। ६२ ।। निःश्वानप्रतिनिर्घोषे - स्तारामंगलमत्रसत् || वीराणां
1
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ १५ ॥