________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २२४ ॥
www.kobatirth.org
राव दैत्याच । किराता अपि दुर्दमाः ॥ ४१ ॥ न कोऽव्यस्य बाहुबलेः । सामंतस्य समोऽयत् || संत्यस्य बहवो वीरा । रणकर्मणि कर्कशाः ॥ ४२ ॥ यथैकः परसेनासु । नवेत्रुतिः ॥ तथास्य सकला वीराः । परमंगलनेदिनः ॥ ४२ ॥ अस्य ज्येष्ठः सोमयशाः । सूनुरन्यून विक्रमः ॥ स लक्षं दंतिनां योद्धा । त्रिलकीं रथवाजिनीं ॥ ४३ ॥ कनीयान् बांधवस्तस्य । नाम्ना सिंहरश्रो बली || महारथी दिव्यशस्त्र - पवित्रितभुजव्रतः ॥ ४४ ॥ सिंहकर्णः परः पुत्रः । क्षुब्धार्णवसमध्वनिः ॥ बलादुदरति प्राज्यान् । पर्वतानपि पाणिना || ॥ ४५ ॥ अजेयो विश्ववीराणां । कुमारः सिंहविक्रमः || सिंहसेनोऽपरः पुत्रो । रिपुसैन्यक
मः || ४६ || कुमारेषु त्रिलकेषु । कनीयानपि दुर्दमः ॥ एको ऽप्यको हिलीं जेतु-मलंनृष्णुरिति श्रुतिः ॥ ४७ ॥ अनूद्दिग्जयदनेन । केवलं दिनिरीक्षणं ॥ युद्धं हि बाहुबलिनाधुना जावि धराधवाः || ४८ ॥ ततो नवनिः सेनानी । सुषेणः सर्ववाहनैः ॥ प्रवादैरिव पा श्रोधि-रनुगंतव्यमुच्चकैः ॥ ४५ ॥ इत्यादेशं समासाद्य । चक्रिणस्ते तु हर्षिताः । जग्मुर्निजं निजं स्थान- मीशानृण्या तिकांक्षिणः ॥ ५० ॥ खजमुनरचकासि - कुंतबालासनादिकान् ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ २१४ ॥