SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २१३ ॥ www.kobatirth.org त्र चकासिरे || ३ || तत्र बाहुवलेगृह्या । नटास्तं कर्कशं रणं ॥ मेनिरे महत्साहाः । सडुत्सवमिवागतं ॥ ३१ ॥ चतुरंगचमूचकै - स्त्रिलदेस्तनयैर्वृतः ॥ उदारैः स्फारशृंगारै–मूर्तैर्वीररसैरिव ॥ ३२ ॥ ज्ञानिः स्वाननिःस्वानैर्दिशो मुखरर्थस्तरां ॥ ध्रियमाणातपत्रेण । चारायां विभूषितः ॥ ३३ ॥ स स्वस्थ करणं । नई करिणमुत्तमं । श्रारुरोह बाहुबलिः । शुभेऽह्नि कृतमंगलः ॥ ३४ ॥ नि । सारस्फारपरीवारः । श्रीबाहुबलिनूपतिः ।। सोऽपि स्वदेशपर्यंते । स्कंधावारं न्यवीविषत् ३५|| प्रातर्बाहुबलिवरं । सर्वराजकसम्मतं ॥ सेनापतिं सिंहरथं । चक्रे तनयमात्मनः || ३६ || रापहं स्वयं मूर्ध्नि । न्यधात्तस्य महीपतिः ॥ रराज तेन सोऽप्युच्चै—स्तेजसे वोर्ध्वगामिना ।। ३७ ।। जरतेशोऽपि भूपाला - तुमतं स्वदले व्यधात् ॥ सेनापतिं सुषेणाख्यं । वैरिसेनाविमर्द्दनं ॥ ३८ ॥ दूय नृपतीन् सर्वान् । दूतेन भरतेश्वरः ॥ सपादको टिपुत्रांश्च । तान् श्रीसूर्ययशोमुखान् ॥ ३५ ॥ नामग्राहं यथैकैकं । संज्ञाप्य बहुमानतः ॥ अन्वशादिति तांश्चक्री | शको वैमानिकानिव ॥ ४० ॥ युष्मानिर्दिग्जयोऽकारि । जिता नूपतयोऽखिलाः ॥ विद्याध For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ११३ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy