________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ २१२ ॥
www.kobatirth.org
की - कर्मानंतचतुष्टयः ॥ ११७ ॥ तच्छ्रुत्वानंतनागोऽपि । ययौ शत्रुंजयं गिरिं ॥ श्रहं च तीमुद्दिश्य । समं तेनैव साग्रहं ॥ २० ॥ अष्टाह्निकां ततः कृत्वा । स महोत्सवपूर्वकं ॥ ययौ पुनर्निजं स्थानं । जक्त्या तीर्थस्य संस्मरन् ॥ २१ ॥ शत्रुंजयसमं तीर्थं । नास्ति त्रिभुवनेऽप्यहो || यस्य स्मरणमात्रेण । विपदो यांति दूरतः || २२ || तीर्थात्तीर्थं श्रमन्नेष | सर्वत्राहं महीपते ॥ त्रागां श्री जिनं नंतुं । दृष्टस्त्वं च प्रसंगतः ॥ २३ ॥ श्रीबाहुबलिनः पुत्रो ।
सोमया इति । तेनायं श्रीयुगादीश - प्रासादस्तु विनिर्ममे ॥ २४ ॥ श्रीयुगादिजिनाधीश - स्त्रैलोक्यजननायकः ॥ त्वं तु तस्य तनूजोऽसि । दृष्टो रम्यमिदं मम ॥ २५ ॥
afraredi चक्री | स्मरन् शत्रुंजयस्य सः ॥ रुषमस्वामिनश्चापि । निर्वेदान्मुनिमानमत् ||२६|| दत्वाशीषं मुनिश्वागा-बक्री चावाससंचयं ॥ तत्रैवादापयच्चारु-डुमसंजारजा| सुरे ||१७|| इतो बाहुबलिरपि । श्रुत्वा भरतमागतं ॥ स्वसिंहनादेन समं । ततो जामवादयत् ॥२८॥ ससैन्यं भरतं जेष्याम्यहं जेष्याम्यहं मिश्रः || स्पर्धमाना महावीरा । रयात्सर्वेऽभ्युपागमन् ॥ २५ ॥ अंतर्गत निजं तेजो । दर्शयत इवोच्चकैः ॥ शस्त्रैदेतु रिताकाशा | वीरास्त
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादाछ
॥ ११२ ॥