________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥११॥
मैः ॥ स चेत्क्षमावास्तदपि । पापं पृटानुगं भवेत् ॥ १० ॥ सन्मानितो मुनिर्दत्त । स्वर्गा- दिगतिमुत्तमां ।। असन्मानात्तु मूलाग्नि-रिवानंतकुलं दहेत् ॥ १० ॥ पुनश्चामयविध्वंसोपायं पृष्टो मुनि गौ ॥ शत्रुजयं गिरिपतिं । त्वं लजस्व महामनाः ॥१९॥ रागद्वेषविनिर्मुक्त -स्तत्र साम्यरसाश्रयः ॥ नवान् कर्मक्ष्यं कृत्वा । रोगोन्मुक्तिमवाप्स्यसि ॥१२॥ वजीनूतेन्यः कर्मन्यो । गाढेन तपसा यथा ॥ मुच्यते देहवांस्तत्। पुमरीकस्य सेवया।१३। प्रायः पापपरित्यक्ता-स्तियचोऽप्यत्र वासिनः ॥ प्रयांति सुगति तीर्थ-माहात्म्याशिदाशयाः।१३॥ सिंहाग्निजलधिव्याल-जपाल विषय ॥ चौरारिमारिज चास्य । स्मृतेर्नश्यत्रयं नृणां १५॥ नग्रेण तपसा ब्रह्म-चर्येण च यदाप्नुयात् ।। शत्रुजये तत्रिवसन् । प्रयतः पुण्यमभुते ॥१५॥ नूर्भुवःस्वस्त्रये तोथे । यत्किंचिन्नाम विद्यते ॥ तत्सर्वमेव दृष्टं स्याद् । दृष्टे श्रीविमलाचले ॥ ॥ १६ ॥ श्रुत्वत्यसौ मुनिमुखात् । पुमरी गिरेिं ययौ ॥ कुर्वन् यथोक्तं समन्नूत् । क्रमा- होषविवर्जितः ॥ १७ ॥ विशेषादथ वैराग्यं । संपन्नोऽनशनेन सः ।। मृत्वानंतो बनूवायमनंतद्युतिधारकः ॥ १० ॥ तीर्थसेवाप्रनावेण । नवेऽसौ तृतीये ह्यतः ॥ मुक्तिमेष्यति निः
॥११॥
For Private And Personal use only