________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
44
वैमानिकनिकायेन । निर्मितः पूर्वमाननृत् ॥ ६ ॥ दिव्यप्रनावसंपूर्णे-निर्मिता मणिनि-
नैः॥ विविधा कपिशीर्षालि-स्तउपर्यशुनद्लृशं ॥ ७ ॥ विश्वब्रमणसंतप्तान । प्राणिनः स्वेदन्नित्तये ॥ वीजयंत्यो बभुस्तत्र । वैजयंत्यो विचित्रताः ॥ ॥ हिरण्यकिंकिणीक्वाण -वणिताशेषदिङ्मुखः ॥ व्यराजत रत्नमय-स्तत्रोपरि महाध्वजः ॥ ए ॥ प्रतिवनं प्रनादीप्रै-रत्नश्चत्वारि रेजिरे ॥ धाराणि सत्कपाटानि । प्रवेशायेव संपदां ॥ ए ॥ इंश्नीलमणिजातां-स्तोरणान वीक्ष्य नाकिनः ॥ तरुणानां हि वप्राणा-मदधुः श्मश्रुविभ्रमं । । स्फुरपघटीधूम-नूमव्यापितदिङ्मुखाः ॥ प्रतिहारं महाशाला । नाशयतस्तमो बभुः ।एश प्रतिक्षारं व्यधुर्देवा । हेमपद्मालिमालिनीः ॥ वापी: सहानिरापूर्णाः । स्मानायाईनमस्यतां ॥ ए३ ॥ प्रायहितीयवप्रांत-देवछंदं दिवौकसः ॥ विदधः प्रभविश्रांति हेतमीशानदिङमुखे । एच ॥ सप्तविंशति चापोचं । रत्नप्राकारमध्यगं ॥ मणिपीठे व्यधुर्देवा-स्तदंतश्चैत्यपादपं॥
ए॥ पूर्ण समवसरण-मपि यस्य सुपल्लवैः ॥ गतातपनयासीन-सर्वलोकमन्नात् शुनं ॥ ए६ ॥ तदधस्तपनीयस्य । सिंहासनमन्नासत ॥ सपादपी विष्टंनि-मणिनि नुबिंब
॥१॥
For Private And Personal use only