________________
Shun Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
मादा
शत्रुजय - वारि । सौरनोल्लासन्नासुरं ॥ ३५ ॥ वनौ सलिलसंसिक्ता । नूमिः शत्रुजयोपरि ॥ वापा-
य पुण्यवृक्षस्य । श्रेयःफलकृतः किमु ॥ ३६॥ आयोजनं सुमनसां। श्रेणी जानुमितां सुराः ॥१०॥ ॥ अकिरन पंचवर्णाम-धोवृतामुन्मुखीमिद ॥ ७७ ॥ बध्वा रत्नचयश्चित्र-स्तां महीं जिन
वर्णकं ॥ अवाकिरन व्यंतरेश । निर्नर कुसुमोत्करं ॥ ७० ॥ कुट्टिमोपरि पुष्पाणि । तानि चित्राणि रेजिरे ॥ मदनेनेव शस्त्राणि । त्यक्तानीव पुरः प्रनोः ॥ ॥ चतुर्दिक्षु व्यंतरेश -स्तोरणानरुणानिह ॥ चक्रिरे यैर्दिङ्मुखानि । सरागाणि विन्नौ बभुः ॥ ७० ॥ रूप्यवप्रो बहिर्दीप्रो । भुवनेविनिर्ममे ॥ जगन्नाश्रशुलध्यान-निधानमिवमूर्तिमत् ॥ १ ॥ आयोजन महीं व्याप्य । स्थितः पिमो विधुप्रत्नः ॥ सविनांगैककरयुक्-त्रयस्त्रिंश इनुमितः ॥ २ ॥ धनुःपंचशतीमान । नच्चत्वे कुंझलाकृतिः ॥ हिरण्यकपिशीर्षालि-मालितः शुशुने स कौ ॥ ॥ ३ ॥ नितिर्षिशेष ॥ धनुःप्लार्धसहस्रं तु । मुक्त्वा तस्यांतरावनीं ॥ ज्योतिष्कविबुधाश्च- क्रुः । कांचनं वप्रमुत्तमं ॥ ३ ॥ प्राक्वप्रायतदीर्घस्य । तस्योपरि नृशं वभुः ॥ दीप्राणि कपिशीर्षाणि । चारुरत्नमयानि दि ॥ ५ ॥ रत्नशालस्तु तस्यांत-विचित्रो रश्मिवीचिन्निः॥
.
॥१॥
For Private And Personal use only