________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
॥१७॥
से
@जयणः ॥ ६५ ॥ दुःकर्मसूदनी उटा-दनी राजादनीं ततः ॥ कणात्प्रदक्षिणीकृत्य । नेमुर्वीरं सु-
रेश्वराः॥ ६६ ॥ ततः कांश्चिन्मुनिवरान् । नानालब्धिमहानिधीन ॥ अष्टांगयोगनिपुणान् । महिमोदयमेपुरान् ॥६॥ ध्यानाधीनात्मनः कांश्चि-कांश्चिन्मौनावलंबिनः॥ वदतो धर्ममाहात्म्यं । कांश्चिजपपरान मुनीन् ॥ ६७ ।। व्यावर्त्तयतश्च परान् । जपमालामणीगणान् ॥ मिथः कयाः प्रकुर्वाणान | कायोत्सर्गरतान् परान् ॥ ६ ॥ पद्मासनसमासीना-नदीनान जनितांजलीन् ॥ आदिदेवमुखांनोज-विलोकनपरान् परान् ॥६५॥ तीक्ष्णरश्मौ दत्तनेत्रान् । कांश्चित्पुस्तकसत्करान् ॥ तप्यमानांस्तपः कश्चित् । तीर्थसेवां प्रकुर्वतः ॥ ७० ॥
कांश्चित्समग्रसित-तत्वविद्याविशारदान् ॥ श्वेतांबरधरानुग्र-परिषहसहान् परान् ॥ १॥ - अंतरंगारिविजये । वीरान सत्वैकवत्सलान् ॥ चतुर्दशोपकरणीं । प्रतिलेखयतः परान् ॥३॥ श मूर्तानिव शमरसान् । धर्मानिव वपुष्मतः ॥ परितो वीरनाथस्य । तत्र नेमुः सुरेश्वराः ॥
॥ ३ ॥ अष्ठति कुसकं ।। अश्रो मियः स्पईमाना । रत्नसारैः सुरेश्वराः ॥ आरेनिरे सनवस-रणस्य रचनामिति ॥ ४ ॥ ससृजुः सुगंधि वायु-कुमारा वायुवीजनं ॥ ववृषुर्जलदा
For Private And Personal use only