________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजप
|| 30 ||
www.kobatirth.org
वत् || ७ || त्रत्रयं त्रिभुवन - प्रभुत्वप्रश्रिमानुगं || सिंहासनोपरि दधुः । सुराः सक्तिजासुराः ॥ ८ ॥ सहस्रयोजनोत्सेधो । धर्मध्वजः पटस्फुटः ॥ शिवारोहण निःश्रेणि-रिवारोचत कांचनः || ९ || प्रतिवप्रं प्रतिहारं । तुंबरूप्रमुखाः सुराः ॥ दंमिनोऽय प्रतिहाराः । स्फारशृंगारिणोऽभवन् ॥ २०० ॥
एवं विधाय समवसरणं शरणं श्रियः ॥ व्यंतरेंज्ञः पुनः सर्व । शेषं कर्म न्यवर्त्तयन् ॥ ॥ १ ॥ सुरसंचारितस्वर्ण - पद्मदत्तपदांबुजः ॥ नवतत्वेश्वरो दाता । निधीनामपि तावतां ॥ ॥ २ ॥ स्तूयमानोऽर्थिनिर्वाक्यै - चिंत्यमानः स्वमानसैः ॥ श्रवणैः श्रूयमानश्च । वीक्ष्यमा गोकोनिः ॥ ३ ॥ जगतो जीवितमिव । सर्वस्वमिव धर्मिणां || पूर्वछारेण समव-स
प्राविशत्प्रभुः ॥ ४ ॥ विशेष ॥
सधर्मचक्रिणस्तस्य । धर्मचक्रं पुरोऽनवत् ॥ स्वर्णपद्मस्थितं पाप - तमोनास्करमंमलं ॥ ॥ ५ ॥ चैत्यडुमः प्रनोः प्राप्य । कणादेव प्रदक्षिणां ॥ नवपल्लवपुष्पाढ्यो - नवदात्तानिमानवत् ॥ ६ ॥ तीर्थाय नम इत्युचै- -रुञ्चरन धर्मचक्रनृत् ॥ पूर्वाशानिमुखः सिंहा- सनमध्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा
॥ २० ॥