________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥२०
॥
वाससी शुची ॥ श्रीयुगादिजिनाधीश-मर्चयत् कुसुमैर्वरैः ॥ ६ ॥ ननाम पौषधौकःस्था- न । मुनीन वांवितसिध्ये । तःधर्मलानाशीरासी-तस्यातोऽधिकसिध्दिा ॥ ६ ॥ ततः सुवेषः सानंदः । पौरुषेकविनूषणः ॥ चक्री स्वपुरपर्यंते । स्कंधावारं न्यवीविशत् ॥ ७ ॥ अयस्कांतसमाकृष्टा । अयोनावा श्व स्फुटं । देशग्रामाधिपाः सर्वे । नानादादुपाययुः ॥ ॥ १ ॥ पर्वता इव तत्रैयु-जैगमाः करिणो हयाः ॥ तत्र मानवपायोधौ । कल्लोला श्व तेऽजवन् ॥ ॥ तस्मिन् भुवननाघेऽथ । प्रवाहा श्व नूनृतां ॥ आजग्मुः सैन्यनिचयाः। सर्वे तस्याधिकारिणः ॥ ३ ॥ पतिपुत्रवतीनिः स-कुलकन्यानिरादरात् ॥ अखंभैरहते राजा। कृतमंगलवाईनः ॥ ७। स्तूयमानो बंदिदैः । सेव्यमानः सुरैषैः । गीयमानः पुरंध्रीनिवर्वीक्ष्यमाणो महाजनैः॥ ५ ॥ गजरत्नं महातुंगं । धवलं तद्यशःसम ॥ पक्षध्यफरहानं । कस्तूरी पत्रवल्लिकं ॥ ॥ पर्वतांनोधिनिम्नानां । लीलयोद्धंधनक्षम ॥ स य- काणां सहस्रेण । सर्वतोऽधिष्टितं सदा ॥ ७ ॥ नाना सुरगिरि पूर्व-गिरि नास्करवनदा ॥ आरुरोह दिनारंने । यात्रारंजकृते कृती ॥ ७ ॥ ED कुलकं ॥
॥२०॥
For Private And Personal use only