________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शवजय त् ॥ अंतःक्रुशे महोत्साहो । धीरगंजीरवाग्नरैः ॥ ५॥ युक्ता कमा युगादीश-सूनो तव । मादा०
नरेश्वर ॥ अपूर्वो बांधवस्नेहः । कमां कारयति त्वयि ॥ ५ ॥ एकदस्ततलाघात । श्व स्ने ॥ ६॥ होऽस्ति वां प्रनो ॥ स त्वां तु शत्रुव हेष्टि । स्निह्यत्यस्मिन जवान पुनः॥ ५॥ नोपे
कणीयो भ्रातापि । स्वाज्ञानंगकरो नृपैः ॥ राज्ञामाझैव ज्योत्स्नेव । सर्वतेजस्करा हि सा ॥ ६० ॥ क्रियते दिग्जयो नूपैः । कृतार्थेनिजराज्यतः ॥ अपि तेजोऽनिवृद्ध्यर्थं । केवलं न
तु लोन्नतः ॥६१॥ नोपेक्ष्यो बंधुरूपोऽपि । रिपुरायतिमिलता ॥ रोगराजोंगनूतोऽपि । हंति ॐ I हंत विवर्हितः॥ ६॥ यावत्सैन्यरजोराजि-विवायं नार्कममलं ॥ तावत्यजति विवायः।
किमेष निजमंमलं ॥६३॥ न यावत्त्वजानीक-नरादवनता धरा ॥ तावन्मानोहुरस्य
कयं स्यात्कंधरा नता ॥ ६ ॥ विलंबः सर्वथा कार्यो। न त्वयात्र मनागपि || नो * मंत्रिमुखान । वद राजन्नयोक्तिन्निः ॥६५॥ मंत्रियोऽपि सुषेणोक्तं । प्रतिशब्दा श्वैव तत्॥ ६ ॥
प्रोत्साहयंतो नूपालं । तश्रेत्यूचुर्विशेषतः ॥६६॥ अवादयन्नृपो नंना-मदंनां रणकर्मणि॥ अमिलनादतस्तस्याः। सर्वतोऽपि महीधवाः ॥ ६॥ चक्री शुन्नेऽह्नि सुस्नातो । दधानो
For Private And Personal use only