SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ॥ ५॥ निजांसेऽसौ । याहि दूत निजं विभुं ॥ राज्यजीवितलानाय । प्रेषयेत्यवदत्पुनः ॥ ५७ ।। त- सीमवासिनो लोकाः । सर्वेऽस्मिन्ननुरागिणः ॥ स्वजीवितप्रदानेना-पीति किल तच्छूियः । ॥ ॥ त्वरेण विशेषेण । प्रोत्सहते रणाय ते ॥ स्वस्वामिशक्तिसंनूत-गुणा एव हि तादृशाः॥ ४॥ इत्युक्तिनाजि नूमीऽ-Vते प्राह सहेलया॥ कनीयान् मम तादृहो । रिपुकदाग्निरस्ति हि ॥ ५॥ विरोधं बंधुना नाहं । करिष्ये रणकर्कशं ।। स्वबंधुः प्राप्यते कुत्र । सर्वदेशावगाहने ॥५१॥ संपदो राज्यमखिलं । प्राप्यते सर्वतो नरैः । स्वसोदरो विना लाग्यं । लन्यते न हि कुत्रचित् ॥ ५५ ॥ वृथा वित्तं विना दानं । विना चक्षुरिवाननं ।। वृथा राज्यं विनामात्यं । विश्व बंधुं विना वृथा ॥५३॥ तइनं निधनं जाने । तज्जीवितमजीवितं ॥ यन बंधूपकाराय । यन्नानत्राणदेतवे ॥ ॥ स पतिः पतितस्तन्न । राजतेजोऽपि राजते ॥ यत्र गोत्रविघातोत्या । लक्ष्मीलसति मंदिरे ॥५५॥ निःतत्वोऽयमनूखेका । हसंतु यदि मामिति ॥ न योत्स्ये बंधुना सार्धं । तथाप्येष कनीयसा ॥५६॥ श्रुत्वेत्यवोचत्सेनानी । सुषेणो निजगईशा For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy