SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 300 || www.kobatirth.org तर्दशा इव चान्येऽपि । गजाश्वरश्रवेतरान् ॥ ससन्नाहाः शस्त्रनृत-स्तंदैवारुरुहुः क्षणात् ॥ ७ ॥ संपूर्ण सोमप्रतिमं । कल्याणकलशावृतं ॥ अधिष्टितं नागसुरैः । सहस्रेण जयानिधं ॥ ८० ॥ उत्ररत्नं परछत्र - त्रासकृत्तस्य चक्रिणः || विकासं शिरसि प्राप । शेषादेखि सन्मणिः || १ || मं ॥ सहेला निर्मलानि - वीज्यमानोऽथ चामरैः ॥ नुनोद गजरत्नं स । पादांगुष्ठैकचालनात् ॥ ८२ ॥ स निःस्वानप्रतिध्वान - धिरा रचयन् दिशः ॥ ब्रह्मांमं मुखरीकुर्वन् | जानकारवर्धितैः ॥ ८३ ॥ मांगल्यतूर्यनिर्घोषैः । पुष्णन् वारणबृंहितान् ॥ किरणैरिव मामोऽचाली सैन्यैर्महीपतिः ॥ ८४ ॥ ॥ मार्त्तममंमलमिव । दीप्यमानं समंततः ॥ चक्ररत्नं सैन्यपुरो | वनूवारसहस्रनृत् ॥ ८५ ॥ दिग्नागा दृढदंताया । जवंत्वपि 'कुलाचलाः ॥ जो जो नजाहीनपरा - नपि शेष सुर्यष्टिवत् ॥ ८६ ॥ दूराद्दूरं दिशो यांतु । विपुले विपुला जव ॥ त्वमाकाशावकाशं हि । देहि संप्रति सत्वरं ॥ ८७ ॥ अथ श्रीनरताशः । सैन्यसंज्ञारभारतः । निःश्वानदु निध्वानै- रेष वो दलयिष्यति ॥ ८८ ॥ इत्यादिfasara | श्रुव रतनूपतिः ॥ चचाल रथचित्कार - वाचालीकृत दिङ्मुखः ॥ ८ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २०८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy