________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| 300 ||
www.kobatirth.org
तर्दशा इव चान्येऽपि । गजाश्वरश्रवेतरान् ॥ ससन्नाहाः शस्त्रनृत-स्तंदैवारुरुहुः क्षणात् ॥ ७ ॥ संपूर्ण सोमप्रतिमं । कल्याणकलशावृतं ॥ अधिष्टितं नागसुरैः । सहस्रेण जयानिधं ॥ ८० ॥ उत्ररत्नं परछत्र - त्रासकृत्तस्य चक्रिणः || विकासं शिरसि प्राप । शेषादेखि सन्मणिः || १ || मं ॥ सहेला निर्मलानि - वीज्यमानोऽथ चामरैः ॥ नुनोद गजरत्नं स । पादांगुष्ठैकचालनात् ॥ ८२ ॥ स निःस्वानप्रतिध्वान - धिरा रचयन् दिशः ॥ ब्रह्मांमं मुखरीकुर्वन् | जानकारवर्धितैः ॥ ८३ ॥ मांगल्यतूर्यनिर्घोषैः । पुष्णन् वारणबृंहितान् ॥ किरणैरिव मामोऽचाली सैन्यैर्महीपतिः ॥ ८४ ॥ ॥ मार्त्तममंमलमिव । दीप्यमानं समंततः ॥ चक्ररत्नं सैन्यपुरो | वनूवारसहस्रनृत् ॥ ८५ ॥ दिग्नागा दृढदंताया । जवंत्वपि 'कुलाचलाः ॥ जो जो नजाहीनपरा - नपि शेष सुर्यष्टिवत् ॥ ८६ ॥ दूराद्दूरं दिशो यांतु । विपुले विपुला जव ॥ त्वमाकाशावकाशं हि । देहि संप्रति सत्वरं ॥ ८७ ॥ अथ श्रीनरताशः । सैन्यसंज्ञारभारतः । निःश्वानदु निध्वानै- रेष वो दलयिष्यति ॥ ८८ ॥ इत्यादिfasara | श्रुव रतनूपतिः ॥ चचाल रथचित्कार - वाचालीकृत दिङ्मुखः ॥ ८ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ २०८ ॥