________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
दाधुंजय
॥ण्या
पादांश्च चक्रिणः ॥ २ ॥ श्यदिनानि नायात । इति शंकां च मा कृथाः ॥ अपराधं स हि माहाण ज्येष्टः । कनिष्ठस्य सहिष्यति ॥ ३ ॥ त्वत्संगमसुखाज्ज्येष्टो । वात्सल्यादपि ते विनो॥ राज्याद्यमधिकं दाता । त्राता सर्वत्र कष्टतः ॥ ४ ॥ इंज्ञेशविव युवा-मश्विनीतनयाविव ॥ संयुज्य राज्यं कुरुतं । वैरिहत्यसंनिनौ ॥ ५ ॥ मधुरिति चिने मा। निर्जयो नव नूपते ॥ दृप्तानां शातनं राज-धर्मोऽयमतिदारुणः ॥६॥ कर्णेजपानां वितथं । स्तादुक्तं हि तवागतेः॥ कुदैवज्ञवृष्टिवचो । यथा वारिदवर्षणात् ॥ ७॥ मुक्त्वान्यत्सकलं सैन्यं । तस्यैकोऽपि चमूपतिः ॥ सुषेणः सद्यते केन । दमपाणी रणांगणे ॥ ७ ॥ चतुरशीतिसहस्राफ्यापतंतो गजा रणे ॥ पर्वता इव रुध्यते । तस्य केन सपक्षकाः॥ ॥ तावंतस्तुरगास्तस्य । कल्लोला श्व वारिधेः ॥ स्खल्यंते केन तूलाः । प्रसरतो रणाजिरे ॥ ए ॥ अन्येषां) तस्य सैन्यानां । गणना का विधीयते ॥ भारतं समरं सोढा । न सोऽप्याखंमलो बली | | ॥ ॥ आसनाई सुरेशेऽपि । दत्ने यस्य महीपतेः ॥ नमतस्तं नवेल्लका । ज्येष्टं का तव नो दिया । ए ॥ राज्येन जीवितव्येन । यदीना वर्तते तव ॥ तदा जरतनूजर्नु-स्त्वं से
For Private And Personal use only