________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1200 || २००
www.kobatirth.org
वस्व पदांबुजं ॥ ९३ ॥
इत्याकार्य सुवेगोक्तं । ततो बादुवलिर्बली || निजांशयोर्ददद् दृष्टिं । जगादारुणलोचनः || ४ || दूत त्वमसि वाग्मीति । सत्यं स्वपतिकार्यकृत् । यदवोचः परस्थाने । हितं तं - स्येदृगुञ्चकैः ॥ ए५॥ स सेव्यो जरतश्चक्री । मया बंधुर्न संशयः ॥ ज्येष्टो हि तातवत्पूयः । कुलीनानामयं क्रमः || ६ || गुरुः सेव्यो गुरुत्वेन । वर्त्तमानः कनीयसा ॥ गुरुवेदगुरुत्वेन । वर्त्तते सेव्यते स किं || ७ || आददे निजबंधुत्र्यः । स राज्यानि वलप्रियः ॥
हो तस्यास्ति सौनात्र - महो स्नेहरसो महान् ॥ ८ ॥ सूनवस्तस्य तातस्य । तेऽपि नो रणजीरवः ॥ ज्येष्टेन सह लज्ज्यंते । कुर्वतः कलहं पुनः ॥ एए ॥ लज्ज्यते यदि नो ज्येष्टो । तदा लज्जामहे वयं || विमृश्य तातपादांते । दीक्षां ते जगृहुस्तदा ॥ १०० ॥ सेवते यदि तं भूपा - स्तदा तेऽधिक लिप्सवः || तातदत्तेन राज्येन । तुष्टः सेवे च तं कथं ॥ १ ॥ सूचयिष्यति विशुनाः । किं दोषं तधिं मम ॥ किं गृह्णन बंधुराज्यानि । मयायं यडुपेक्षितः ॥ ॥ २ ॥ प्रासादीनां मयाकारि । जंगः किं तस्य कस्यचित् ॥ अपराधं मदीयं यत् । सोऽपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
11:00 ||