________________
Shaban Arah Kendra
Acharya Shin Kasagarson Gyantande
शत्रुजय : ते ॥ १ ॥ षट्खमविजये तस्य । पुरः स्यातुं क ईश्वरः ॥ सुरासुरनराः सर्वे । सेवां कुर्वैति । मादा०
यस्य हि ॥ ७२ ॥ तस्याश्वरथनागानां । कः प्रत्यूहं करोतु लोः ॥ शास्ता येषां हि नरत॥ स्त्रैलोक्यविजयकमः ॥ ३ ॥ अधिपो नरतो येषा-मन्येषामपि नूतले ॥ सूर्योऽजानामिव R म्लानि-स्तेषां हानिः कुतोऽस्ति किं ॥ ७० ॥ यः सेव्यते यदलकै-“पैर्विद्याधरैः सुरैः॥
न माद्यति तथाप्येवं । स स्वबांधववर्जितः ॥ ५ ॥ भ्रमता सर्वराष्ट्रेषु । क्वचिदंधुरदर्शिन ॥ तेन तानेव सोत्कंठं । स्पृहयत्येष बांधवान् ॥ ६ ॥ अनागतान दिग्जयेऽपि । तथा क्षदशवार्षिके || राज्याभिषेके संवृने । स स्वबंधून समीहते ॥ ७॥ विकल्पं ते तु संचिंत्य ।
स्वयं किमपि चेतसि ॥ जगृहस्तातपादांते । व्रतं निःसंगताकृते ॥ ७॥ निरीहा निःस्पृहाहस्ते तु । स्वदेहेऽपि यथासुखं ॥ वर्नतां त्वयि सोत्कंठः । प्राहिणोनरतस्तु मां ॥ ७ ॥ त
देहि देहि तस्य त्वं । स्वसंगमनवं सुखं ॥ सुखदुःखप्रतीकारं । तज्ञज्यं बंधुना विना राणा HING स्वबांधवः कुलीनानां । ज्यायान पूज्यो हि तातवत् ॥ नमतस्तव तं नाम । मानसिहिर्वि शेषतः ॥ १॥ कुर्वतस्तस्य सेवां ते । लजा नैव नविष्यति ॥ सुरा अपि नमस्यति । यस्थ
For Private And Personal use only